________________
वई जाव कुण्डे पण्णत्ते तं चेव गाहावइकुण्डप्पमाणं जाव मंगलावत्तपुक्खलावत्तविजये दुहा विभयमाणी २ अक्सेसं तं चेव जं चेव गाहावईए । कहि णं भन्ते ! महाविदेहे वासे पुक्खलावते णाम विजए पण्णत्ते, गोअमा! णीलवन्तस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरथिमेणं एक्सेलस्स वक्खारपव्ययस्स पञ्चत्थिमेणं, एत्थ णं पुक्खलावत्ते णामं विजए पण्णत्ते जहा कच्छविजए तहा भाणिअव्वं जाव पुक्खले अ इत्थ देवे महिडिए पलिओवमट्ठिइए परिवसइ, से एएणटेण० कहिणं भन्ते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए पं०?, गो०! पुक्खलावत्तचकवट्टिविजयस्स पुरथिमेणं पोक्खलावतीचकवट्टिविजयस्स पञ्चत्थिमेणं णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं, एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते चित्तकृडगमेणं अव्वो जाव देवा आसयन्ति, चत्तारि कूडा, तं०सिद्धाययणकूडे एगसेलकूडे पुक्खलावत्तकूडे पुक्खलावई कूडे, कूडाणं तं चेव पञ्चसइ परिमाणं जाव एगसेले अ देवे महिद्धीए । कहि णं भन्ते! महाविदेहे वासे पुक्खलावई णामं चकवट्टिविजए पण्णत्ते, गोअमा, णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं छन्तरिहस्स सीआमुहवणस्स पञ्चत्थिमेणं एगसेलस्स वक्खारपब्वयस्स पुरथिमेणं, एत्थ णं महाविदेहे वासे पुक्खलावई णाम विजए। पण्यत्ते, उत्तरदाहिणायए एवं जहा कच्छविजयस्स जाव पुक्खलावई अ इत्थ देवे परिवसइ, एएणतुणं० । कहि ण भन्ते ! महाविदेहे वासे सीआए महाणईए उत्तरिल्ले सीआमुहवणे णाम वणे प०?, गोअमा! णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं पुरत्थिमळवणसमुदस्स पच्चत्विमेणं घुक्खलावइचक्वट्टिविजयस्स पुरथिमेणं, एत्य णं सीआमुहवणे णामं वणे पण्णचे उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च य वाणउए जोअणसए दोणि अ एगूणवीसइभाए जोअणस्स आयामेणं सीआए महाणइए अन्तेणं दो जोअणसहस्साई नव य बावीसे जोअणसए विक्खम्भेणं तयणतरं च णं मायाए २ परिहायमाणे २
Jain Education Inteis
.
For Private & Personal Use Only
पा
O
w.jainelibrary.org