SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारे शेषविजयादि सू. श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥३४६॥ गाहावईप । कहि महागड्या उत्तरेणं णलिणकूडस्स ववशाहा कच्छस्स ब्रिज ९५ दहावई कुण्डे णामं कुण्डे पण्णत्ते, गोअमा! आवत्तस्स विजयस्स पच्चस्थिमेणं कच्छगावईए विजयस्स पुरथिमेणंणीलवन्तस्स बाहिणिल्ले णितंबे एत्थ णं महाविदेहे वासे दहावईकुण्डे णामं कुण्डे पं० सेसं जहा गाहावईकुण्डस्स जाव अट्ठो, तस्स णं दहावईकुण्डस्स दाहिणणं तोरणेणं दहाबई महाणई प्रवूढा समाणी कच्छावईआवत्ते विजए दुहा बिसयमाणी २ दाहिणेणं सी महाणई समप्पेइ, सेसं जहा गाहावईए । कहि पां भन्ते! महाविदेहे वासे आवत्ते णामं विजए पण्णत्ते ?, गोअमा! णीलवन्तस्स वासहरपवयस्स दाहिणेणं सीआए महाणईए उत्तरेणं णलिणकूडस्स वक्खारपवयस्स पच्चत्थिमेणं दहावतीए महाणईए पुरस्थिमेणं एत्य णं महाविदेहे वासे आवत्ते णाम विजए पण्णत्ते, सेसं जहा कच्छस्स विजयस्स इति । कहि गं भन्ते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पण्णसे ?, गो०! भीलवन्तस्स दाहिणेणं सीआए उत्तरेणं मंगलाबइस्स विजयस्स पञ्चत्थिमेणं आवत्तस्स विजयस्स पुरथिमेणं एत्थ णं महाविदेहे वासे गलिणकूडे णामं वक्खारपबए अण्णते, उत्तरदाहिणायए पाईणपद्धीशविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति, णलिणकूडे णं भन्ते! कति कूडा पं०१, ग्रोअमा! चत्तारि कूद्धा पण्णता, तंजहा-सिद्धाययणकूडे णलिणकूढे आवचकूडे संपलावतकडे, एए कूडा असहभा. रायहाणीओ उत्तरेणं । कहि षं भन्ते! महाविदेहे असे मंगलावते गाम विजए पण्णते ?, गोचमा! भीलवन्तरस इक्यिाम्मेणं सीआए अचरेणं गलिकूडस्स पुरस्थिमेधे पंकावईए पच्चस्थिमेणं एत्य ण मंगलाक्चे ग्रामं बिजए माणचे, जहा माछस्सीजए हा एसो माणिकबो ज्यान मंगलाबन्ते अब देते परिवसह, से एटाठेयं । कहिणं अन्ते ! महाबिहे समे कानं आपले पणाने गोममा सास भूरस्थिमं पुनकविकास प्राषिश्रेणं ग्रीका सीने, सव ॥३४६॥ Jain Education : For Private Personal use only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy