________________
Jain Education In
दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुण्डे पण्णत्ते, जहेव रोहिअंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तरस णं गाहावइस्स कुण्डस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी २ अट्ठावीसाए सलि
सहस्सेहिं समग्गा दाहिणेणं सीअं महाणई समप्पेइ, गाहावई णं महानर्ह पवहे अ मुहे अ सम्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइज्जाई जोअणाई उब्वेहेणं उभओ पासिं दोहि अ पडमवरवेइआहिं दोहि अ वणसण्डेहिं जाव दुण्हवि वण्णओ इति । कहि णं भन्ते ! महाविदेहे वासे महाकच्छे णामं विजये पण्णत्ते ?, गोअमा ! णीलवन्तस्स वासहरपव्ययस्स दाहिणेणं सीआए महाणईए उत्तरेणं पम्ह कूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गाह। वईए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते, सेसं जहा कच्छविजयरस जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो अ भाणिअव्वो । कहि णं भन्ते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते ?, गोअमा ! णीलवन्तस्स दक्खिणेणं सीआए महाणईए उत्तरेणं महाकच्छस्स पुरत्थिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणाय पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति, पम्हकूडे चत्तारि कूडा पं० तं० - सिद्धाययणकूडे पहकूडे महाकच्छकूडे कच्छावइकूडे एवं जाव अट्ठो, पम्हकूडे इत्थ देवे महद्धिए पलिओनम ठिईए परिवसइ, से तेणद्वेणं गोयमा ! एवं बुच्चइ । कहि णं भन्ते ! महाविदेहे वासे कच्छगावती णामं विजए पं० १, गो० ! णीलवन्तस्स दाहिणेणं सीआए महाणईए उत्तरेणं दहावतीए महाणईए पञ्चत्थिमेणं पम्हकूडस्स पुरत्थिमेणं एत्थ णं महाविदेहे वासे कच्छगावती णामं विजए पं० उत्तरदाद्विणाय पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अ इत्थ देवे, कहि णं भन्ते ! महाविदेहे वासे
For Private & Personal Use Only
www.jainelibrary.org