________________
वक्षस्कारे
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३४५॥
सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां, एवं प्राक्तनं प्राक्तनं अग्रेत- नाद् अग्रेतनाद्दक्षिणस्या अग्रेतनमग्रेतनं प्राक्तनात् २ उत्तरस्यां ज्ञेयं, तर्हि शीतानीलवतोः कस्यां दिशि इमानीत्याहप्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणत इति, सूत्रपाठोतक्रमबलात् द्वितीयं चित्रनामक प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामक चतुर्थादर्वाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे पूर्वेषां , सम्प्रदायः-सर्वत्राद्यं सिद्धायतनकूट महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्खवक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थ प्राच्यविजयनामकमिति, अथास्य नामार्थ प्ररूपयति-'एत्थ ण'मित्यादि, अत्र चित्रकूटनामा || देवः परिवसति तद्योगाच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति ॥ गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसर:कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णते?, गोअमा! सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपब्वयस्स दाहिणेणं गाहावईए महाणईए पञ्चत्थिमेणं चित्तकूडस्स वक्खारपब्वयस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णाम विजए पण्णत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवर नेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सव्वं । कहि णं भन्ते! जम्बुद्दीवे २ महाविदेहे वासे गाहावइकुंडे पण्णत्ते ?, गों० सुकच्छविजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितम्बे एत्थ णं जम्बु
॥३४५॥
Jain Education intain
For Pate Persone Use Only
A
dainelibrary.org