SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू णीलवन्तवासहरपव्वयंतेणं एगं एगूणवीसइभागं जोअणस्स विकम्भेणंति, से गं एगाए पउमवरवेइआए एगेण य वणसण्डेणं ४वक्षस्कारे द्वीपशा- संपरिक्खित्तं वण्णओ सीआमुहवणस्स जाव देवा आसयन्ति, एवं उत्तरिल्लं पासं समन्तं । विजया भणिआ । रायहाणीओं शेषविजन्तिचन्द्री इमाओ-खेमा १ खेमपुरा २ चेव, रिट्ठा ३ रिट्ठपुरा ४ तहा । खग्गी ५ मंजूसा ६ अविअ, ओसही ७ पुंडरीगिणी ८॥१॥ | यादि सू. या वृचिः सोलस विज्जाहरसेढीओ तावइआओ अमिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो ९५ ॥३४७॥ रायाणो सरिसणामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं गईणं गाहावइवत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइआर्हि वणसण्डेहि अ वण्णओ ( सूत्रं ९५) 'कहि ण'मित्यादि, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवत्तीं समुस्पद्यते, विजयसाधनादिकं तथैव सर्व वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसरः-'कहिणं भन्ते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं ग्राहावती-15 18| कुण्डनाम कुण्डं प्रज्ञप्तम्, गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधर-18 पर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं प्रज्ञप्तं, यथैव रोहितांशाकुण्डं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद् ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत् , तेनार्थेन सूत्रमपि भावनीयम् , Jain Education a l For Private Personal Use Only T ww.iainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy