________________
श्रीजम्बू
णीलवन्तवासहरपव्वयंतेणं एगं एगूणवीसइभागं जोअणस्स विकम्भेणंति, से गं एगाए पउमवरवेइआए एगेण य वणसण्डेणं ४वक्षस्कारे द्वीपशा- संपरिक्खित्तं वण्णओ सीआमुहवणस्स जाव देवा आसयन्ति, एवं उत्तरिल्लं पासं समन्तं । विजया भणिआ । रायहाणीओं शेषविजन्तिचन्द्री
इमाओ-खेमा १ खेमपुरा २ चेव, रिट्ठा ३ रिट्ठपुरा ४ तहा । खग्गी ५ मंजूसा ६ अविअ, ओसही ७ पुंडरीगिणी ८॥१॥ | यादि सू. या वृचिः सोलस विज्जाहरसेढीओ तावइआओ अमिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो
९५ ॥३४७॥
रायाणो सरिसणामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं गईणं गाहावइवत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइआर्हि वणसण्डेहि अ वण्णओ ( सूत्रं ९५)
'कहि ण'मित्यादि, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवत्तीं समुस्पद्यते, विजयसाधनादिकं तथैव सर्व वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसरः-'कहिणं
भन्ते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं ग्राहावती-15 18| कुण्डनाम कुण्डं प्रज्ञप्तम्, गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधर-18
पर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं प्रज्ञप्तं, यथैव रोहितांशाकुण्डं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद् ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत् , तेनार्थेन सूत्रमपि भावनीयम् ,
Jain Education
a
l
For Private Personal Use Only
T
ww.iainelibrary.org