SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ तथाहि-से केणटेणं भन्ते! एवं वुच्चइ गाहावई दीवे गाहावई दीवे?, गोअमा! गाहावई दीवे णं बहूई उप्पलाई जाव सहस्सपत्ताई गाहावईदीवसमप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह-'तस्स णमित्यादि व्यक्तं, नवरं पाहाः-तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुबप्रत्यये मस्य वत्वे डीप्रत्यये रूपसिद्धिः दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' (श्रीसिद्ध०अ०३पा०२ सू०७८) वित्यशानेन, महानदी प्रव्यूढा सती सुकच्छमहाकच्छौ विजयौ द्विधा विभजन्ती २ अष्टाविंशत्या नदीसहस्रः समग्रा-सहिता दक्षिणेन भागेन-मेरोदक्षिणदिशि शीता महानदी समुपसर्पति, अथास्य विष्कम्भादिकमाह-'गाहावई ण'मित्यादि, ग्राहावती महानदी प्रवहे-ग्राहावतीकुण्डनिर्गमे मुखे-शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा-सम| विस्तरोद्वेधा, एतदेव दर्शयति-पंचविंशत्यधिक योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशतयोजनानां पंचाशत्तमभागे एतावत एव लाभात् , पृथुत्वं च प्राग्वत् , तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्ष स्कारमुखवनव्यतिरेकेणान्यत्र सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः, K| तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुःपंचाशत्सहस्राणि विजय१६पृथुत्वं पंचत्रिंशत्सहस्राणि चतुः शतानि षडुत्तराणि वक्षस्कार ८ पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय २ पृथुत्वं ५८४४, सर्वमीलनेन नवनवतिसहत्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधिते च जातं सप्तशतानि पंचाशदग्राणि, एतच्च Jan Education hollon For Private Persone Use Only KUww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy