________________
श्रीजम्बू
अत्र व्याख्या-तत्र राजानो-माण्डलिकाः ईश्वरा-युवराजानो मतान्तरेण आणमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनृ-16 को द्वीपशा
18 पदत्तपट्टवन्धविभूषिता राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः चक्रोपन्तिचन्द्री-18| मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका-गणितज्ञा भाण्डागारिका वा दौवारिका:-प्रतीहाराः18/तितत्पूजोया वृत्तिः अमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिका दासा वा पीठमा-आस्थाने आसन्नासन्नसेवकाः वयस्या इत्यर्थःत्सवाःसू.
४३ ॥१९०॥
वेश्याचार्या वा नगरं-तास्थ्यात्तब्यपदेशेन नगरनिवासिप्रकृतयः निगमा:-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः अथवा नगराणां निगमानां च-वणिग्वासानां श्रेष्ठिनो-महत्तराः सेनापतयः-चतु-18 | रङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः दूता अन्येषां राज्यं गत्वा राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिर-12 |क्षकाः, एषां द्वन्द्वस्ततस्तैः, अत्र तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह न केवलं तत्सहितत्वमेव अपि तु तैः समिति समन्तात् परिवृतः-परिकरित इति, नरपतिर्मजनगृहात् प्रतिनिष्क्रामतीति सम्बन्धः, किम्भूतः?-प्रियदर्शनः, क इव |2 धवलमहामेघ:-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिपंतरिक्खतारागणाण मज्झे' इति संग्रहः, तेन शशिपदाग्रस्थ इवशब्दो ग्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिहाय-यथा चन्द्रः शरदभ्र
॥१९॥ पटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणां तारागणस्य च मध्ये वर्तमान इव प्रियदर्शनो भवति तथा भरतोऽपि सुधाधवलान्मजनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्ये वर्तमानः प्रियदर्शनोऽभवत्, पुनः
For Private Personal Use Only
Jan Educational
A
w
ainelibrary.org