________________
Jain Education Inte
कीदृशो नृपतिः प्रतिनिष्क्रामतीत्याह -- धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य स तथा तत्र धूपोदशाङ्गादिः पुष्पाणि- प्रकीर्णककुसुमानि गन्धा - वासाः माल्यानि - प्रथितपुष्पाणीति, प्रतिनिष्क्रम्य च किं कृतवानि - | त्याह - ' जेणेव ' इत्यादि, यत्रैवायुधगृहशाला यत्रैव च चक्ररत्नं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्त्तत इत्यर्थः । अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथाऽऽह -- 'तए ण' मित्यादि, ततो भरतागमनादनु तस्य भरतस्य राज्ञो बहव ईश्वरप्रभृतयः यावत्पद संग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपिर्वाढार्थे एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि यावत्पदात् 'अप्पेगइआ कुमुअहत्थगया अप्पेगइया नलिणहत्थगया अप्पेगइया सोगन्धिअहत्थगया अप्पेगइया पुंडरीय हत्थगया अप्पेगइआ सहस्सपत्त हत्थगया' इति संग्रहः, अत्र व्याख्या प्राग्वत्, नवरं भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे २ परिपाठ्या चलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैव वैनयिकी गतिरिति ख्यापनार्थं वीप्सायां द्विर्वचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह-- 'तए ण' मित्यादि, ततः सामन्तनृपानुगमनानन्तरं तस्य भरतस्य राज्ञः सम्बन्धिन्यो बहुयो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याह- कुब्जा : - कुब्जिका वक्रजङ्घा इत्यर्थः चिलात्यः- चिलातदेशो| त्पन्नाः वामनिका - अत्यन्तद्वस्त्रदेहा इस्वोन्नतहृदय कोष्ठा वा वडभिका-महडकोष्ठा वक्राधः काया वा इत्यर्थः वर्बय्योंबर्बर देशोत्पन्नाः वकुशिकाः - वकुशदेशजाः जो निक्यो - जोनकनामक देशजाः पल्हविका:- पल्हवदेशजाः ईसेणिआ था
For Private'& Personal Use Only
w.jainmelibrary.org