SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ द्वीपशा-1 ४३ ॥१९॥ श्रीजम्बू-1 रुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः, लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रवि-12 ३वक्षस्कारे ज्यो-द्रविडदेशजाः सिंहल्य:-सिंहलदेशजाः आरब्यः-आरवदेशजाः पुलिन्द्यः-पुलिन्द्रदेशजाः पक्कण्यः-पक्कणदेशजाः न्तिचन्द्री चकोत्प त्तितत्पूजोया वृत्तिः बहल्यो-बहलिदेशजाः मुरुण्ड्यो-मुरुंडदेशजाः शबर्यः-शबरदेशजाः पारसीका:-पारसदेशजाः, अत्र चिलात्याद|| योऽष्टादश पूर्वोक्तरीत्या तत्तद्देशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, कुब्जादयस्तु तिम्रो विशेषणभूताः, अथ यथाप्रकारे त्सवाः . णोपकरणेन ता अनुययुस्तथा चाह-अप्येकिका वन्दनकलशा-मङ्गल्यघटा हस्तगता यासां तास्तथा, एवं भृङ्गारादिहस्तगता अपि वाच्याः, तद्व्याख्यानं तु प्राग्वत् , नवरं पुष्पचङ्गेरीत आरभ्य मालादिपदविशेषितास्तच्चङ्गेर्यों ज्ञातव्याः, लोमहस्तकचङ्गेरी तु साक्षादुपात्ताऽस्ति, अन्यास्तु लाघवार्थकत्वेन सूत्रे साक्षात्रोक्ताः, आद्यन्तग्रहणेन मध्यग्रहणस्य | स्वयमेव लभ्यमानत्वात् , एवं पुष्पपटलहस्तगता माल्यादिपटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहासनहस्तगताः अप्येकिकाः छत्रचामरहस्तगताः तथा अप्येकिकाः तैलसमुद्गाः-तैलभाजनविशेषास्तद्धस्तगताः एवं कोष्ठसमुद्गकहस्तगता IS यावत्सर्षपसमुद्गकहस्तगताः, अत्र समुद्गकसंग्रहमाह-'तेले कोहसमुग्गे' इति सूत्रोक्ताः,एतदर्थस्तु राजप्रश्नीयवृत्तितोऽ वगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगताः-व्यञ्जनपाणयः अप्येकिका धूपकडुच्छुकहस्तगता इति, अथ यया समृद्ध्या भरत आयुधशालागृहं प्राप तामाह-'तए णमित्यादि, ततः स भरतो राजा यत्रैवायुधगृहशाला तत्रैवोपागच्छतीति ॥१९॥ 18| सम्बन्धः, किम्भूत इत्याह-सर्वा -समस्तया आभरणादिरूपया लक्ष्म्या युक्त इति गम्यं, एवमन्यान्यपि पदानि Wिriainelibrary.org Jain Education Intel For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy