SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ H| उपर्यनाच्छादितशिखरादिभागरहितं हर्म्य, अथवा णमिति प्राग्वत्, धवलगृहं-सौधं अर्द्धमागधविभ्रमाणि-गृहवि-18 शेषाः शैलसंस्थितानि-पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कुटाकारेण-शिखराकृत्याऽऽध्यानि सुविधिकोष्ठकानि-सुसूत्रणापूर्वकरचितोपरितनभागविशेषा अनेकानि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः इत्यादिका भवनविधयो-वास्तुप्रकारा बहुविकल्पा इत्यन्वयः, कथम्भूता इत्याह| विटण्क:-कपोतपाली जालवृन्दः-गवाक्षसमूहःनि!हो-द्वारोपरितनपार्श्वविनिर्गतदारु अपवरकःप्रतीतः चन्द्रशालिकाशिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव भवनविधिनोपपेतास्ते गेहाकारा अपि दुमगणास्तिष्ठन्तीति सम्बन्धः, | किंविशिष्टेन विधिनेत्याह-सुखेनारोहणं-ऊर्ध्वगमनं सुखेनावतार:-अधस्तादवतरणं यस्य स तथा सुखेन निष्क्रमणं| निर्गमः प्रवेशश्च यत्र स तथा, कथमुक्तस्वरूपमित्याह-दर्दरसोपानपद्धिकलितेन, अत्र हेतौ तृतीया, तथा प्रतिरिके-16 | एकान्ते सुखो विहारः अवस्थानशयनादिरूपो यत्र स तथा मनोऽनुकूलेनेति व्यकं, शेषं प्राग्वत् । अथ दशमकल्पवृक्ष-118 स्वरूपमाह-तीसे णं समाए तत्थ तत्थ बहवे अणिगणा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से आईणगखोम-1181 तणुलकंबलदुगूलकोसेजकालमिगपट्टअंसुअचीणअंसुअपट्टा आभरणचित्तसण्हगकल्लाणगभिंगणीलकजलबहुवण्णरत्तपी-18 असुकिल्लसक्कयमिगलोमहेमप्परल्लगअवरुत्तरसिंधुउसभदामिलवंगकलिंगनलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पगारा! पधरपट्टणुग्गया वण्णरागकलिआ तहेव ते अणिगणावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए वत्थविहीए उववे Jain Education in o ral For Private & Personal use only W ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy