SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीजम्मू आ कुसविकुसजाव चिह्रतीति वाक्ययोजना पूर्ववत्, नामार्थस्तु विचित्रवखदायित्वात् न विद्यन्ते नमारतत्काली वश्वकारे द्वीपशा नजना येभ्यतेऽननाः, यच प्राकनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु आयाणा इति श्यते स लिपिप्रमादः सम्भाव्यते, कल्पवृक्षान्तिचन्द्री प्रस्तुतसूत्रालापकविस्तारोपदर्शके जीवाभिगमे एतादृशख पाठस्यादर्शनात, आजिनक-धर्ममय बर्वशीर्म-सामान्यतः वि०सू.२० या वृचिः कासिक अतसीमयमित्यन्ये, तनु:-शरीरं सुखस्पर्शतया लाति-अनुगृहातीति तनुल-सनुसुलादि कम्मला सीतः ॥१०७॥ तणुअकम्बल इति पाठे तु तन्तुकः-सूक्ष्मोर्णाकम्बलः दुकूल-गौरविषयविशिष्टं काासिकं अपवा दुकूलो-वृक्षविशेषतस्य वस्कं गृहीत्वा उदूषले जलेन सह कुदृयित्वा बुसीकृस्य च ब्यूयते यत्तद् दुकूलं कौशेर्य-सरितन्तुनिष्प कालमापहःकालमृगचर्म अंशुकधीनांशुकानि नानादेशेषु प्रसिद्धानि दुकूलविशेषरूपाणि, पूर्वोकस्व वस्कस्य वाम्बम्बम्सरहारिभिनिष्पाद्यन्ते सूक्ष्मान्तराणि भवन्ति तानि चीनांशुकानि वा पहानि-पट्टसूत्रनिष्पनानि आमरणचित्राणि-विचित्राणि आभरणविचित्राणि श्लक्ष्णानि-सूक्ष्मतन्तनिष्पनानि कल्याणकानि-परमवस्खलक्षणोपेतानि भूज-कीटविमरवा नीलं तथा कजलवर्ण बहुवर्ण-विचित्रवर्ण रक्त पीतं शुक्ल संस्कृत-परिकर्मित यन्मृगलोम हेम च तदात्मकं कनकारसन्छुरितत्वादिधर्मयोगात् रल्लक:-कम्बलविशेषो जीणादिः पश्चात् द्वन्दः, एते च कथंभूता इत्याह-अपर-पत्रिमदे ॥१०७॥ उत्तर:-उत्तरदेशः सिन्धुः-देशविशेषः उसभत्ति-सम्प्रदायगम्यं द्रविडवंगकलिङ्गा देशविशेषाः एतेषां सम्बम्पिमत-13 वासदेशोत्पन्नत्वेन ये ते तथा नलिनतन्तवः-सूक्ष्मतन्तवतन्मय्यो या भकयो-विच्छित्तयो विशिष्टरचनास्तामिति ॥ NR माजलक्षणोपेतानि उत्तरवत्वादिधर्मयोगात् रावण रकं पोतं शुक्ल स Jain Education Intel For Private Personal Use Only nelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy