SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ स इत्यादिका वस्तविधयो बहुप्रकारा भवेयुर्वरपत्तनं-तत्तत्प्रसिद्धं पत्तनं तस्मादुद्गता-विनिर्गता विविधैर्वणः-विविधै । रागैर्मञ्जिष्ठारागादिभिः कलितास्तथैव तेऽननका अपि दुमगणा अर्नेकबहुविधविविधविनतापरिणतेन वखाविधिनोफ्पेता इत्यादि, अत्र चाधिकारे जीवाभिगमसूत्रादर्श कचित् २किश्चिदधिकपदमपि दृश्यते तत्तु वृत्तावव्याख्यातं स्वयं पयों माधावत्रतापरणतन वतावाचनाल लोच्यमानमपि च नार्थप्रदमिति न लिखितं, तेन तत् सम्प्रदायादवगन्तव्यं, तमन्तरेण सम्यक् पाठशुद्धेरपि कर्तुमशक्यत्वादिति । उकं सुषमसुषमायां कल्पद्रुमखरूपं, अथ तत्कालभाविमनुजखरूपं पृच्छन्नादतीसे गं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभाषवडोयारे पण्णसे, मो० सेमपुष्पा सुमाइटिसमाचारला जाव लक्षणवंजणगुणोषवेमा सुजाथसुक्मितसंगर्यमा पासादीआ जाव पडिलवा । तीसे में मेले समाए मारे कासे मनु केदि सए आपारपडोआरे पण्णचे !, मो०! तामोणे मणुईओ सुजायसवंगसुंदरीको पहाणमहिलाहिं असा प्रवासिया माणमउया सुकुमालकुम्मसंठिअविसिहचलणा उज्जुमअपीवरसुसाहयंगुलीओ अम्मुण्णयलगतालिमणिपुलाम रोमाहिक वहट्ठसंठिअअजहण्णपसत्वलक्षणअकोप्पजंघजुअलाओ सुणिम्मिअसुगूढसुजण्णुमंडलसुबद्धतीमो कालीसमाइरेकसंठिबानिया सुकुमालमउअमंसलअविरलसमसहिअसुजायवट्टपीवरणिरतरोल अहावयवीश्वपटसंठियवसत्वविक्षिण्णपिछलसोणी वयणायक माणदुगुणिअविसालमसलसुबद्धजहणवरधारिणीओ बजविराइअपसत्थलक्खणनिरोदरतिवलिभवलिमत्तणुणजमझिमाओ गुणसमसहिअजवतणुकसिणणिद्वआइजलडहसुजाथसुविभत्तकंतसोभतरुइलरमणिज्जरोमराई गंगावतपयाहिणायत्ततरंगभंगररविकिरणतक मुवि tणे मणुईओ सुजायलय ललितवसुइणियालयणिया Jain Education relation For Private Personel Use Only Saw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy