SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूस्वरूपमाह-तीसे णं समाए तत्थ २ बहवे गेहागारा णामं दुमगणा पण्णत्ता समणाउसो!, जहा से पागारहाल ४ा वक्षस्कारे द्वीपशा- यचरिअदारगोपुरपासायागासतलमंडवएगसालगबिसालगतिसालगचउसालगगम्भघरमोहणघरवलभीहरचित्तमालयघर- कश्पवृक्षा | भत्तिघरवट्टतंसचउरंसणंदिआवत्तसंठिआ पंडुरतलमुंडमालहम्मियं अहवणं धवलहरअद्धमागहविन्भमसेलद्धसेलसंठिअ- वि०सू.२० या वृचिः कूडागारसुविहिअकोढगअणेगघरसरणलेणआवणा विडंगजालविंदणिजूहअपवरगचंदसालिआरूवविभत्तिकलिआ भवण॥१०६॥ विही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगबहुविह विविहवीससापरिणयाए सुहारुहणसुहोत्ताराए सुहणिक्खमणपवेसाए ददरसोपाणपंतिकलिआए पइरिकसुहविहाराए मणोणुकुलाए भवणविहीए उववेआ जाव चिटुंती'ति, तस्यां | | समायामित्यादि प्राग्वत्, गेहाकारा नाम दुमगणाः प्रज्ञप्ताः, यथा ते प्राकारो-वप्रः अहालक:-प्राकारोपरिवत्याश्रयIS| विशेषः चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं व्यक्तं, गोपुरं-पुरद्वारं प्रासादो-नरेन्द्राश्रयः आकाश-18| तलं-कटाद्यच्छन्नकुट्टिमं मण्डपः-छायाद्यर्थ पटादिमय आश्रयविशेषः एकशालकद्विशालकत्रिशालकचतुःशालकादीनि | भवनानि, नवरं गर्भगृहं-सर्वतोवर्तिगृहान्तरं अभ्यन्तरगृहमित्यर्थः, अन्यथोत्तरत्र वक्ष्यमाणेनापवरकेण पौनरुत्यं | स्यात् , मोहनगृह-सुरतगृहं, वल्लभी-छदिराधारस्तत्प्रधानं गृहं, चित्रशालगृह-चित्रकर्मवद् गृह मालकगृह-द्वितीयभू-18| ॥१०॥ [मिकाद्युपरिवर्ति गृहं भक्ति-विच्छित्तिस्तत्प्रधानं गृहं वृत्तं-वर्तलाकारं त्र्यम्न-त्रिकोणं चतुरनं-चतुष्कोणं नन्द्यावत्ते:प्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्त्ताकाराणि गृहाणि पश्चात् द्वन्द्वः, पाण्डुरतलं-सुधामयतलं मुण्डमालहh Jain Education For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy