SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Jain Education In मैवेयकमिति स्वात् एवमन्यत्रापि तत्सद्वृत्त्यनुसारेण ज्ञेयं, श्रोणिसूत्रक-कटिसूत्रकं बूडामणिर्नाम सकसपरससा नरामरेन्द्रमौलिस्थायी अमङ्गलामयप्रमुखदोपहृत् परममङ्गलभूत आभरणविशेषः कनकतिलकं ललाटाभरणं पुष्यकंपुष्पाकृति लखाटाभरणं सिद्धार्थकं सर्पपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली - कणोंपरितनविभ्रत्नमूक्यविशेषः शशिसूर्यषुषभाः स्वर्णमयचन्द्रकादिरूपा आभरणविशेषाः चक्रकं-चक्राकारः शिरोभूषणविशेषः तखभङ्गकं त्रुटिकानि च बाह्राभरणानि, अनयोर्विशेषस्तु आकारकृतः, हस्तमालकं हर्षकं केयूरं-अङ्गदं पूर्वस्माचाकृतिकृतो विशेषः, वयं-कङ्कणं प्रालम्बं- शुम्बनकं अङ्गुलीयके मुद्रिका वलक्षं रूढिगम्बं दीनारमालिका चन्द्रमालिका सूर्यमालिका - दीनाराचाकृतिमणिकमालाः काञ्चीमेखलाकलापा:-- खीकव्याभरणविशेषाः, विशेषश्चैषां रूटिनम्यः प्रतर- वृत्तप्रसस्त आमरव्यविशेषः पारिहार्य-वलयविशेषः पादेषु जालाकृतयो घण्टिका - घर्षरिकाः किङ्किण्यः-शुद्रघण्टिकाः श्वोरुजालं| रामचं जङ्घायाः प्रलम्बमानं सङ्कलकं सम्भाव्यते भुद्रिका वराणि नूपुराणि व्यक्तानि चरणमालिका- संस्थानविशेषकृतं पादाभरणं लोके पागड इति प्रसिद्धं, कनकनिगड : - निगडाकारः पादाभरणविशेषः सौवर्णः सम्भाव्यते, (डोके) म कलां इति प्रसिद्धानि, एतेषां मालिका-श्रेणिः, अत्र च व्याख्यातव्यतिरिक्तं भूषणस्वरूपं लोकतो गये, इत्यादिका भूषणविधयो-मण्डनप्रकाराः बहुप्रकारा अवान्तरभेदात्, ते च किंविशिष्टा इत्याह- काञ्चनमणिरसभक्तिचित्रा इति व्यक्तं तथैव च तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यङ्गा इति तात्पर्यार्थः, शेषं प्राग्वत् । अथ नवमकल्पवृक्ष For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy