________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः
॥१०५॥
२वक्षस्कारे
द्रव्यं तेन संयुक्तः, एतव्यक्ति: सम्प्रदायगम्या, तथैव ते चित्ररसा अपि द्रुमगणाः अनेकबहुविधविविधविलासापरिणतेन भोजनविधिनोपपेता इत्यादि प्राग्वत् । अथाष्टमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ बहवे मणिअंगा गामं दुम कल्पवृक्षागणा पण्णत्ता समणाउसो !, जहा से हारद्वहारवेढणयमउडकुंडलवा मुत्सहेमजालमणिजालकण गजालगसुरागउचित्रक- घि०सू.२० | डगखुइयएकाबलिकंठ सुत्तगमगरि अउरत्थगेविज्जसोणिमुत्तगचूलामणिकणगतिलगकुलगसिद्धस्थयकण्णवालिससिसूरजसह| चकगतलभंगयतुडिअहत्थमालगहरिसयकेजरवलयपालंच अंगुलिज्जगवलंक्खदीणारमालि आकंचिमेहरुकलावपयरगपारि| हेरगपायजालघंटिआखिंखिणिरयणोरुजाल खुड्डि अवरथेऊरचरुणमालि आकणमणिगतमाकिभाकंचनमणिरयणभचिचित्ता तहेव ते मणिअंगावि दुमगणा अणेगजावभूसणविहीए उनसेआ जाब चिती'ति तस्यां समायामित्यादि शाम्यत्, मणिमयानि आभरणान्याधेये आधारोपचारात्मभीनि सान्येवाङ्गानि - अत्रयवा येषां ते सव्यङ्गत भूषणसम्पादका इत्यर्थः, | यथा ते हार:- अष्टादशसरिकः अर्द्धहारो-नवसरिकः बेष्टनकः - कर्णाभरणविशेषः मुकुटकुण्डले व्यते वायोचक हेक | जालं- सच्छिद्रसुवर्णालङ्कारविशेषः एवं मणिजालकनकजालके अपि, परं कनकजासत्व हेमजासतो भेदो कि, सूत्रकं - वैकक्षककृतं सुवर्णसूत्रं उचितकटकानि-योग्यवलयामि क्षुद्रकं - अङ्गुलीयकविशेषः एकावली -विचित्रमणिक| कृता एकसरिका च कण्ठसूत्रं प्रसिद्धं मकरिका-मकराकार आभरणविशेषः सरस्यं हृदयाभरणविशेषः शैवेयं-प्रीवामरजविशेषः, अन सामान्यविवक्षया मैत्रेयमिति जीवाभिगमवृत्त्यनुसारेणोकं, अन्यथा हेमव्याकरणादावलङ्कारविवक्षायां
नवरं
Jain Education Intern
For Private & Personal Use Only
॥१०५॥
www.jainelibrary.org