SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुयोगफलादि. श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥३॥ अथवा 'शास्तुःप्रामाण्ये शाखप्रामाण्य मिति आधसम्बन्धस्यैव प्रामाण्यग्रहार्थमपरसम्बन्धनिरूपणं, हि विदिक्परम तस्याः सत्वानुग्रहैकमवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवचाभङ्गादिति, अथवा योगा-बवसर, ततः प्रस्तुतोपाङ्गस दाने कोऽवसर इति !, उच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाङ्गस्य सामीप्येन वर्तमानाब एवैतदीयाङ्गस्याबसरः स एवास्यापीति, तत्राबसरसूचिका इमा गाथा:-"तिवरिसपरियायस्स उभाचारपकप्पनाममझावगं । पहिसस्स य सम्म सूअगडं नाम अंगति ॥१॥दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्लेव ।हाणं समवाओकि अंगे ते अहवासस्स ॥२॥दसवासस्स विवाहो एगारसवासगस्स य इमेज। खुद्धियविमाणमाई अमायणा पंच नावा। बारसवासस्स तहा अरुणोवायाइ पंच अज्झयणा । तेरसवासस्त्र वहा उहापासुबाच्या चरो चरसवासास वहा आसीविसभावणं जिणा विति ॥ पण्णरसवासगस्स व दिहीविसभावणं तहय ॥५॥ सोलसवासाईसु य एत्तरबहिषा जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥६॥ एणवीसगस्स विडीवायो दुपारनं बंधी पुण्णा बीसवरिसो अणुवाई सव्वसुत्तस्स ॥७॥" इंति, अन पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोः भगवयनमहाऽवसरख | ८० R . १.40 14. १२ व०१३व०१४ व०१५२0१६५०१५ ला०प्र० ० ८०० व्य स्वा० स० व्या• इडि०५ अरु. ५ उत्था० आशी. रष्टि• चार. महाख• तेजो• रष्टिवावः सर्वश्रुत Jain Education in For Private & Personal use only IAniainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy