________________
२वक्षस्कारे प्रथमारकेनरावासा दिव. मू. २३-२४
श्रीजम्बू-10
यत् क्षीरं तद्राद्धकलमशालिपरमान्नरूपमनेकसंस्कारकद्रव्यसम्मिश्रं कल्याणभोजनमिति प्रसिद्धं, चक्रिणं स्त्रीरत्तं च द्वीपशा- विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥ अथैते उक्तस्वरूपमाहारमाहार्य व वसन्तीति पृच्छतिन्तिचन्द्री
तेणं भंते ! मणुया तमाहारमाहारेत्ता कहिं वसहिं उवेंति !, गोअमा रुक्खगेहालया णं ते मणुआ पण्णता समणाउसो!, तेसि णं या वृत्तिः
भंते ! रुक्खाणं केरिसए आयारभावपडोआरे पण्णत्ते?, गोअमा ! कूडागारसंठिा पेच्छाच्छत्तझयथूभतोरणगोचरवेइआचोप्फालग॥११९॥8
अट्टालगपासायहम्मिअगवक्खवालग्गपोइआवलभीघरसंठिआ अस्थण्णे इत्थ बहवे वरभवणविसिट्ठसंठाणसंठिआ दुमगणा सुहसीअलच्छाया पण्णचा समणाउसो! (सूत्रं २३) अस्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा, गोअमा! णो इणद्वे समट्टे, रुक्खगेहालया णं ते मणुआ पण्णत्ता समणाउसो!, अस्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वा जाव संणिवेसाह वा.. गोयमा! णो इणट्टे समहे, जहिच्छिअकामगामिणो णं ते मणुआ पण्णत्ता, अत्थि णं भंते ! असीइ वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा!, णो इणढे समढे, ववगयअसिमसिकिसिवणिअपणिअवाणिज्जा णं ते मणुआ पण्णत्ता समणाउसो!, अस्थि णं भंते ! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वा मणिमोत्तिअसंखसिलप्पवालरत्तरयणसावइज्जेइ वा !, हंता भत्थि, णो चेव णं तेसिं मणुआणं परिभोगत्ताए हबमागच्छइ। अत्थि णं भंते! भरहे रायाइवा जुवराया इ वा ईसरतलवरमाडंबिअकोडुंबिअइन्भसेहिसेणावइसत्यवाहाइ वा !, गोयमा ! णो इणढे समढे, ववगयइड्डिसक्कारा गं ते मणुआ, अत्वि णं भंते ! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ व भयगेइ वा भाइल्लएइ वा कम्मयरएइ वा?, णो इणढे समढे, ववगयआभिओगा णं ते मणुआ पण्णत्ता समणाउसो !, अत्थि णं भंते.! तीसे समाए भरहे वासे मायाइ वा पियाइ वा भाय० भगिणि० भजा० पुत्त० धूआ० सुण्हाइवा !, हंता
॥११९॥
Jain Education Inter
For Private
O
Personal Use Only
w.jainelibrary.org