________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१८६॥
Jain Education Inte
समाणीओ हट्टाओ जाब विणएणं पढिसुर्णेति २ त्ता भरहस्य रण्णो अंतिआओ पडिणिक्खमेन्ति २ त्ता उस्सुकं उक्करं जाव करेंति अ कारवेंति अ २ त्ता जेणेव भरहे राया तेणेव उवागच्छति २ त्ता जाव तमाणत्तिअं पञ्चप्पिणंति (सूत्रं ४३ )
'तए 'मित्यादि, ततो- माण्डलिकत्वप्रातेरनन्तरं तस्य भरतस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुञ्जानस्य | वर्षसहस्रे गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररलं समुदपद्यत, 'तए णं से' इत्यादि, ततः - चक्ररलोत्पत्तेरनन्तरं | सः - आयुधगृहिको यो भरतेन राज्ञा आयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यं चक्ररलं समुत्पन्नं पश्यति, दृष्ट्वा च हृष्टतुष्टं - अत्यर्थं तुष्टं हृष्टं वा - अहो मया इदमपूर्व दृष्टमिति विस्मितं तुष्टं - सुष्ठु जातं यन्मयैव प्रथममिदमपूर्वं दृष्टं यन्निवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं चित्तं यत्र तद् यथा | भवति तथा आनन्दितः - प्रमोदं प्राप्तः यद्वा हृष्टतुष्टः - अतीव तुष्टः तथा चित्तेन आनन्दितः मकारः प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः नन्दितो-मुख सोमतादिभावैः समृद्धिमुपागतः प्रीतिः- प्रीणनं मनसि यस्य स तथा चक्ररले बहुमानपरायण इत्यर्थः परमं सौमनस्यं - सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव व्यनक्ति - हर्षव| शेन विसद्-उल्लसद् हृदयं यस्य स तथा, प्रमोदप्रकर्षप्रतिपादनार्थत्वान्नैतानि विशेषणानि पुनरुक्ततया दुष्टानि, यतः 'वक्ता हर्षे' ति [ वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवन् तथा निन्दन् । यत् पदमसकृत् ब्रूयात् तत् पुनरुक्तं न दोषाय ॥ १ ॥ ] यत्रैव तद्दिव्यं चक्ररत्वं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः - त्रीन् वारान् आदक्षिणप्रदक्षिणं-दक्षिणहस्ता
For Private & Personal Use Only
३ वक्षस्कारे चक्रोत्पचितत्पूजो
त्सवाः सू.
४३
॥१८६॥
w.jainelibrary.org