________________
श्रीजम्यू-18 तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीति न वक्षस्कारे
द्वीपशा-18 पूर्वविशेषणान्तःपातेन पौनरुत्यं, धर्म-प्रस्तुते चारित्रधर्मे अविघ्नं-विघ्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थ- श्रीऋषमन्तिचन्द्री
त्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह-'तंए णमित्यादि, दीक्षा या वृत्तिः
'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रः श्रेणिस्थितभगवद्दिदृक्षामात्रया व्यापृतनागरनेत्रवृन्दैः प्रेक्ष्यमाणः२-पुनः पुनरवलोक्यमानः, आभीक्ष्ण्ये द्विर्वचनं सर्व, एवं सर्वत्र तावद्वक्तव्यं यावन्निर्गच्छति-'यथोपपातिके' एवं यथा प्रथमोपाङ्गे चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नमः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यमध्येन-मध्यभागेन इत्यर्थः निर्गच्छति, 'सुखं सुखेने' त्यादिवन्मध्यंमध्येनेति निपातः, औपपातिकगमश्चायं-'हिययमालासहस्सेहिं अभिणंदिजमाणे २ मणोरह|मालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुवमाणे २ कंतिरूवसोहग्गगुणेहिं पत्थिजमाणे २ अंगुलिमालासहस्सेहिं दाइजमाणे २ दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमं-13 जुणा घोसेणं पडिबुझेमाणे २ भवणपंतिसहस्साई समइच्छमाणे २ तंतीतालतुडिअगीअवाइअरवेणं महुरेण य मणहरेणं जयसदुग्धोसविसरणं मंजुमंजुणा घोसेणं पडिबुज्झेमाणे २ कंदरगिरिविवरकुहरगिरिवरपासाउद्धघणभवण
||१४३॥ || देवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसहापवापएसदेसभागे पडिंसुआसयसंकुलं करेंते हयहेसिअहत्थिगु-18
eeeeeeee
caeeeeeeeeeee
Jan Education
For Private
Persone Use Only
O
w
ainesibrary.org