SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यू-18 तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीति न वक्षस्कारे द्वीपशा-18 पूर्वविशेषणान्तःपातेन पौनरुत्यं, धर्म-प्रस्तुते चारित्रधर्मे अविघ्नं-विघ्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थ- श्रीऋषमन्तिचन्द्री त्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह-'तंए णमित्यादि, दीक्षा या वृत्तिः 'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रः श्रेणिस्थितभगवद्दिदृक्षामात्रया व्यापृतनागरनेत्रवृन्दैः प्रेक्ष्यमाणः२-पुनः पुनरवलोक्यमानः, आभीक्ष्ण्ये द्विर्वचनं सर्व, एवं सर्वत्र तावद्वक्तव्यं यावन्निर्गच्छति-'यथोपपातिके' एवं यथा प्रथमोपाङ्गे चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नमः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यमध्येन-मध्यभागेन इत्यर्थः निर्गच्छति, 'सुखं सुखेने' त्यादिवन्मध्यंमध्येनेति निपातः, औपपातिकगमश्चायं-'हिययमालासहस्सेहिं अभिणंदिजमाणे २ मणोरह|मालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुवमाणे २ कंतिरूवसोहग्गगुणेहिं पत्थिजमाणे २ अंगुलिमालासहस्सेहिं दाइजमाणे २ दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमं-13 जुणा घोसेणं पडिबुझेमाणे २ भवणपंतिसहस्साई समइच्छमाणे २ तंतीतालतुडिअगीअवाइअरवेणं महुरेण य मणहरेणं जयसदुग्धोसविसरणं मंजुमंजुणा घोसेणं पडिबुज्झेमाणे २ कंदरगिरिविवरकुहरगिरिवरपासाउद्धघणभवण ||१४३॥ || देवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसहापवापएसदेसभागे पडिंसुआसयसंकुलं करेंते हयहेसिअहत्थिगु-18 eeeeeeee caeeeeeeeeeee Jan Education For Private Persone Use Only O w ainesibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy