SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ »ào cờ đào tạo नविधि-शयनं शय्या-पल्यङ्कादिस्तद्विधिः, स चैवं-"कर्माकुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गलशतं नृपाणां | महती शय्या जयाय कृता॥१॥ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च। नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासअषम् ॥२॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्तः। आयामख्यंशसमः पादोच्छ्रायः सकुप्यशिरा॥३॥"इत्यादिक विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा 'पूर्वस्यां शिरः कुर्या'दित्यादिकं विधि २० आर्या-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां २१ प्रहेलिका-गूढाशयपद्यं २२ मागधिकां-छन्दोविशेष, तल्लक्षणं चेदं-विसमेसु दुन्नि टगणा समेसु पोटोतओ दुसुवि जत्थ। लहुओकगणो लहुओकगणोतं मुणह मागहि॥शाति२२ [द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः] गाथां-संस्कृतेतरभाषानिबद्धामार्यामेव २४ गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव २५ श्लोक-अनुष्टुविशेष २६ हिरण्ययुक्ति' हिरण्यस्थ-रूप्यस्य युक्ति-यथोचितस्थाने योजनं २७ एवं सुवर्णयुक्तिं २८ चूर्णयुक्तिं-कोष्ठादिसुरभिद्रव्येषु चूणीकृतेषु तत्तदुचितद्रव्यमेलनं २९ आभरणविधि व्यक्तं ३० तरुणीपरिकर्म-युवतीनामङ्गसक्रियां वर्णादिवृद्धिरूपां ३१ स्त्रीलक्षणपुरुषलक्षणे सामुद्रिकप्रसिद्धे ३२-३३, हयलक्षणं-'दीर्घग्रीवाक्षिकूट'इत्यादिकमश्वलक्षणविज्ञानं ३४ गजलक्षणं 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ, सङ्कीर्णनागोऽनियतप्रमाणः ॥१॥" इत्यादिकं ज्ञानं ३५ 'गोणलक्षणं'ति गोजातीयलक्षणं 'सास्नाबिलरू-| क्षाक्ष्यो मूषिकनयनाश्च न शुभदा गावः' इत्यादिकं ३६ कुर्कुटलक्षणं-'कुर्कुटजतनुरुहाङ्गुलिस्ताम्रवनखचूलिकः सितः'। Jain Education Intel For Private Personal Use Only IXI lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy