SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१३७॥ Jain Education Inte न्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्य भार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथावि - धप्रयोजनभेदाच्च, अक्षरदोषाश्चैते- 'अतिकार्यमतिस्थौल्यं, वैषम्यं पङ्क्तिवक्रता । अतुल्यानां च सादृश्यमविभागोऽवयवेषु च ॥ १ ॥ इति १ तथा गणितं - सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूपं - लेप्यशिला सुवर्णमणिवस्त्र चित्रादिषु | रूपनिर्माणं ३ नाट्यं साभिनयनिरभिनय भेदभिन्नं ताण्डवं ४ गीतं - गन्धर्वकलां गानविज्ञानमित्यर्थः ५ वादितं - वाद्यं | ततविततादिभेदभिन्नं ६ स्वरगतं गीतमूलभूतानां पऋषभादिस्वराणां ज्ञानं ७ पुष्करगतं पुष्करं - मृदङ्गमञ्ज्यादिभेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसङ्गीताङ्गत्वख्यापनार्थं ८ समतालं - गीतादिमानकालस्तालः | स समोsन्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, कचित्तालमानमिति पाठः ९ द्यूतं सामान्यतः प्रतीतं १० जनवादं द्यूतविशेषं ११ पाशकं प्रतीतं १२ अष्टापदं - शारिफलकद्यूतं तद्विषयककलां १३ पुरः काव्यमिति पुरतः पुरतः काव्यं शीघ्रकवित्वमित्यर्थः १४ 'दगमट्टिअ ' मिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां १५ अन्नविधिं - सूपकारकलां १६ पानविधिं दकमृत्तिकाकल्या प्रसादितस्य सहज| निर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधिं जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्यार्द्धे, | भोजनान्ते जलं विष मित्यादि, १७ वस्त्रविधिं - वस्त्रस्य परिधानीयादिरूपस्य नवकोणदैविका दिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते १८ विलेपनविधिं - यक्षकर्द्दमादिपरिज्ञानं १९ शय For Private & Personal Use Only २वक्षस्कारे कलादि ऋ षभदीक्षाच सू. ३० ॥१३७॥ w.jainmelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy