SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥१३८॥ इत्यादिकं ३७ छत्रलक्षणं यथा चक्रिणां छत्ररत्नस्य ३८ दण्डलक्षणं-यष्ट्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामरा-1 २वक्षस्कारे णाम् । व्यापीत १ तत्री २ मधु ३ कृष्ण ४ वर्णा, वर्णक्रमेणैव हिताय दण्डाः॥१॥ मन्त्रि १ भू २ धन ३ कुल ४ कलादि ऋ पभदीक्षाच क्षयावहा रोग ५ मृत्यु ६ जननाश्च पर्वभिः । ब्यादिभिर्दिकविवर्द्धितैः क्रमाद् , द्वादशान्तविरतैःसमैः फलम् ॥२॥ मू. ३० यात्राप्रसिद्धिः १ द्विषतां विनाशो २, लाभाः ३ प्रभूता वसुधाऽऽगमश्च ४ । वृद्धिः ५ पशूनामभिवाञ्छिताप्ति ६ख्यादिष्वयुग्मेषु तदीश्वराणाम् ॥ ३॥” इत्यादि ३९ असिलक्षणं 'अङ्गुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खगः।। अंगुलमानाद्-ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥१॥ अत्र व्याख्या-अङ्गलशतार्द्धमुत्तमः खड्गः पञ्चविंशत्यङ्गलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितः पञ्चाशदङ्गलादूनः पञ्चविंशतेरधिको मध्यमः, अङ्गुलमानाद्-अङ्गुलप्रमाणाद् यो व्रणो विषमपर्वस्थ:-विषमपर्वाङ्गले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गलेषु स्थितः सः अशुभः, अर्था| देव समाङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि ४०, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेशराहित्यसशर्करतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानं ४१ काकणी-चक्रिणो रत्नविशेषस्तस्य लक्षणं-विषहरणमानोन्मानादियोगप्रवर्तकत्वादि ४१ वास्तुनो-गृहभूमेर्विद्या वास्तुशा- ॥१३८॥ स्वप्रसिद्ध गुणदोषविज्ञानं ४२ स्कन्धावारस्य मान-"एकेभैकरथारुयश्वाः, पत्तिः पञ्चपदातिका'। सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः॥१॥ अनीकिनी च पत्तेः स्यादिभायैत्रिगुणैः क्रमात् । दशाकिन्योऽक्षौहिणी'त्यादि w.jainelibrary.org Jain Education For Private Personel Use Only 11
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy