________________
Jain Education Inte
मिन इत्यज्ञातार्थे कप्रत्ययः, ये च प्रभूता - बहवः आकराः - स्वर्णाद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो - देशकार्यनियुक्ताः पत्तनपतयश्च ते गृहीत्वा प्राभृतानि - उपायनानि आभरणानि - अङ्गपरिधेयानि भूषणानि - उपाङ्गपरिधेयानि | रत्नानि च वस्त्राणि च महार्घाणि च - बहुमूल्यानि अन्यच्च यद्वरिष्ठं- प्रधानं वस्तु हस्तिरथादिकं राजार्ह - राजप्राभृत| योग्यं यच्च एष्टव्यं -अभिलषणीयं एतत्सर्वं पूर्वोक्तं सेनापतेरुपनयन्ति - उपढौकयन्ति मस्तककृताञ्जलिपुटाः, ततस्ते किं कृतवन्त इत्याह-- ' पुणरवि' इत्यादि, ते तत्रत्यस्वामिनः प्राभृतोपनयनोत्तरकाले प्रकृताञ्जलिपरित्यागान्निवर्त्तनावसरे | पुनरपि मस्तकेऽञ्जलिं कृत्वा प्रणता -नम्रत्वमुपागताः यूयमस्माकमत्र स्वामिनः प्राकृतत्वात् स्वार्थे कप्रत्ययस्तेन देवतामिव शरणागताः स्मो वयं युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना यथार्ह - यथौचित्येन | स्थापिताः - नगराद्याधिपत्यादिपूर्वकार्येषु नियोजिताः पूजिता वस्त्रादिभिः विसर्जिताः - स्वस्थानगमना यानुज्ञाताः निवृत्ताः - प्रत्यावृत्ताः सन्तः स्वकानि निजानि नगराणि पत्तनानि चानुप्रविष्टाः । विसर्जनानन्तरं सेनापतिर्यच्चकार तदाह'ताहे सेणावई' इत्यादि, तस्मिन् काले सेनापतिः सविनयोऽन्तर्धृतस्वामिभक्तिको गृहीत्वा प्राभृतानि आभरणानि | भूषणानि रत्नानि च पुनरपि तां सिन्धुनामधेयां महानदीमुत्तीर्णः अणहशब्दोऽक्षतपर्यायो देश्यस्तेनाणहं- अक्षतं क्वचि - दप्यखण्डितं शासनं - आज्ञा बलं च यस्य स तथा तथैव यथा २ स्वयं साधयामास तथा २ भरतस्य राज्ञो निवेदयति | २ त्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यं, अन्यथा क्त्वान्तपदेन सह सङ्गतिर्न स्यात्, ततः प्रभुणा सत्का
For Private & Personal Use Only
jainelibrary.org