SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ६७ श्रीजम्मू-RI दाक्षिणात्येभ्व उदीच्यानामधिकतैजस्कत्वात् , बहूनि शतसहस्राणि यपिए पलीः पूर्वकोटी पन्ही पूर्वकोटाको दिनी-18| ३वक्षस्कारे द्वीपशा- ताया राजधांभ्याः क्षुल्लहिमवद्भिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस प्रामाकरनगरखेटकर्बटमडम्बद्रोगास-18 भरतस्य. न्तिचन्द्री-18 पत्तनाश्रमसभिवेशेषु सम्यक् प्रजापालनेनोपार्जितं-सल्लब्धं निजभुजवीर्यार्जित, म तुममुचिनेव सेवाद्यपानलच्छ| या चिः विनीताया प्रवेशः सू. यशो येन से तथा, 'महया जाव'त्ति यावत्पदात् 'हयणगीअवाइमसंतीतलतालतुडिअषणमुइंगपडुप्पवाइअरवेणं ॥२६७॥ | विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः, आधिपत्यं पौरपत्यं अनापि यावत्पदात् 'नामि भट्टिसं महत्तरगत आणाईसरसेणावच्चं कारेमाणे पालेमाणे'त्ति ग्राह्यं, अत्र व्याख्या प्राग्वत्, विचर इति कृत्वा जयजयशब्द प्रयुञ्जम्ति। अथ विनीता प्रविष्टः सन् भरतः किं कुर्वन् काजगामेत्याह-'तए णं से भरहे राया णवणमालासहस्सहि पिच्छिजमाणे २'इत्यादि, ततः स भरतो राजा नयनमालासहस्रः प्रेक्ष्यमाण २ इत्यादि विशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीति ततो ज्ञेयानि, नवरं 'अंगुलिमालासहस्सेहिं दाइजमाणे २' इत्यत्र जनपदागतानां जनाना | पौरजनैरङ्गुलिमालासहस्रैर्दर्यमान इत्यपि, यत्रैव स्वकं गृहं-पित्र्यः प्रासादः बत्रैव च भवनवरावतंसकं-जगद्वर्त्तिवासगृहशेखरभूतं राजयोग्यं वासगृहमित्यर्थः तस्य प्रतिद्वारं तत्रैवोपागच्छति, सतः किं करोतीत्याह-'उवागच्छिचा' ॥२६७॥ इत्यादि, उपागत्य आभिषेक्यं हस्तिरलं स्थापयति स्थापयित्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनी हि विसर्जनावसरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देवसहस्रान् सत्कारबति सम्मानयति, सतो द्वात्रिंशत See attack Jain Education intime For Private Personal use only vw.jainelibrary.org IS
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy