SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Jain Education Im राजसहस्रान् ततः सेनापतिरलगृहपतिरत्नादीनि त्रीणि सत्कारयति सन्मानयति, ततः त्रीणि षष्ठानि षष्यधिकानि सूपशतानि - रसवतीकारशतानि, ततः अष्टादश श्रेणिप्रश्रेणी: ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सन्मान्य च पूर्णे उत्सवेऽतिथीनिव प्रतिविसर्जयति, अथ यावत्परिच्छदो राजा यथा वासगृहं | प्रविवेश तथाssह - ' इत्थीरयणेण मित्यादि, स्त्रीरलेन - सुभद्रया द्वात्रिंशता ऋतुकल्याणिका सहसैर्द्वात्रिंशता जनपदकल्या| णिकासहस्रैः द्वात्रिंशता द्वात्रिंशद्वद्धेर्नाटकसहस्रैः सार्द्ध संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राकरणिकत्वादनुतोऽपि भरतः कर्त्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो - देवराजा धनदो - लोकपालः कैलास-स्फटिकाचलं, किंल| क्षणं १ - भवनवरावतंसकं शिखरिशृङ्ग- गिरिशिखरं तद्भूतं तत्सदृश मुच्चत्वेनेत्यर्थः, लौकिकव्यवहारानुसारेणायं दृष्टान्तः, | अन्यथा कुबेरस्य सौधर्मावतंसकनान इन्द्रकविमानादुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुद्धयते ॥ प्रविश्य यच्चक्रे तदाह तणं तस्स भरहस्स रण्णो अष्णया कयाइ रज्जधुरं चिंतेमाणस्स इमेआरूवे जाव समुप्पज्जित्था, अभिजिए णं मए णिअगबलवीरिअरिसकारपरक्रमेण चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं सेअं खलु मे अप्पाणं महया रायामिसेएणं अमिसेएणं अभिसिंचावित्तएत्तिकट्टु एवं संपेहेति २ ता कलं पाउप्पभाए जाव जलते जेणेव भजनघरे जाव पडिणिक्खमइ २ ता जेणेव बाहिरिआ उट्ठाणसाला जेणेव सीहासणे तेणेव उबागच्छइ २ ता सीहासणवरगए पुरस्थामिमुहे णिसीअति निसीइत्ता For Private & Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy