________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥२६८॥
Seeeeeeeeeeee
३वक्षस्कारे | भरतस्य चक्रवर्तित्वाभिषेक म. ६८
सोलस देवसहस्से बत्तीस रायवरसहस्से सेणावइरयणे जाव पुरोहियरयणे तिण्णि सहे सूअसा अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे राईसरतलवर जाव सत्थवाहप्पमिअओ सद्दावेइ २त्ता एवं वयासी-अमिजिए णं देवाणुप्पिआ! मए णिअगबलवीरिअ जाव केवलकप्पे भरहे वासे तं तुन्भे णं देवाणुप्पिआ! मर्म मयारायामिसेअं विअरह, तए णं से सोलस देवसहस्सा जावप्पमिइओ भरहेणं रण्णा एवं वुत्ता समाणा हटुतुहकरयल मत्थए अंजलिं कट्ट भरहस्स रण्णो एअमटुं सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता जाव अट्ठमभत्तिए पडिजागरमाणे विहरइ, तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि अभिओगिए देवे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो पेवाणुप्पिआ! विणीआए राय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अमिसेअमण्डवं विउव्वेह २ त्ता मम एअमाणत्ति पञ्चप्पिणह, तए णं ते आमिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवकमंति २ ता वेउविअसमुग्घाएणं समोहणति २ ता संखिज्जाई जोअणाई दंडं णिसिरंति, तंजहारयणाणं जाव रिट्ठाणं अहाबायरे पुग्गले परिसाडेंति २ ता अहासुहुमे पुग्गले परिआदिअंति २ ता दुचंपि वेउत्वियसमुग्यायेणं जाव समोहणंति २ ता बहुसमरमणिज्जं भूमिभाग विउति से जहाणामए आलिंगपुक्खरेद वा० तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अमिसेअमण्डवं विउचंति अणेगखंभसयसण्णिविट्ठ जाव गंधवट्टिभूअं पेच्छाघरमडववण्णगोत्ति, तस्स णं अमिसेअमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एग अमिसेअपेढं विउठवंति अच्छं सहं, तस्स णं अमिसेअपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमेआरूवे वण्णावासे पण्णत्ते जाव
॥२६८॥
Jain Education
brary.org
a
For Private & Personal Use Only
l