________________
तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेआरूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति । तए ण ते देवा अभिसेअमंडवं विउव्वंति २ ता जेणेव भरहे राया जाव पञ्चप्पिणंति, तए णं से भरहे राया आमिओगाणं देवाणं अंतिए एअमटुं सोचा णिसम्म हट्टतुट्ठ जाव पोसहसालाओ पडिणिक्खमइ २ त्ता कोडुंबिअपुरिसे सहावेइ २त्ता एवं वयासी-खिप्पामेव भो देवाणुष्पिआ! आमिसेकं हत्थिरयणं पडिकप्पेह २'त्ता हयगय जाव सण्णाहेत्ता एअमाणत्तिों पञ्चप्पिणह जाव पञ्चप्पिणंति, तए णं से भरहे राया मजणघरं अणुपविसइ जाव अंजणगिरिकूडसण्णिभं गयवई णरवई दूरूढे, तए णं तस्स भरहस्स रण्णो आमिसेकं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीअं पविसमाणस्स सो चेव णिक्खममाणस्सवि जाव अप्पडिबुज्झमाणे विणीअं रायहाणिं मझमझेणं णिग्गच्छइ २ ता जेणेव विणीआए रायहाणीए उत्तरपुरथिमे दिसीभाए अमिसेअमंडवे तेणेव उवागच्छइ २ चा अभिसेअमंडवदुवारे आमिसेकं हत्थिरयणं ठावेइ २. त्ता आमिसेक्काओ हत्थिरयणाओ पञ्चोरुहइ २ ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडगसहस्सेहिं सद्धिं संपरिबुडे अमिसेअमंडवं अणुपविसइ २ चा जेणेव अभिसेअपेढे तेणेव उवागच्छइ २ चा अभिसेअपेढं अणुप्पदाहिणीकरेमाणे २ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरूहइ २ चा जेणेव सीहासणे तेणेव उवागच्छइ २ ता पुरत्यामिमुहे सण्णिसण्णेत्ति । तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेअमण्डवे तेणेव उवागच्छंति २ ता अमिसेअमंडवं अणुपविसंति २ त्ता अभिसेअपेढं अणुप्पयाहिणीकरेमाणा २ उत्तरिल्लेणं तिसोवाणपडिरूवरणं जेणेव भरहे राया तेणेव उवागच्छंति
Jain Education Intel
For Private & Personal Use Only
O
jainelibrary.org