SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ CATE श्रीजम्मू द्वीपशान्तिचन्द्रीया वृचिः eeeeeeeeeee शवक्षस्कारे भरतस्य चक्रवर्तिवाभिषेक सू.६८ ॥२६९॥ Seeeeeeeeeeceness २त्ता करयल जाव अंजलि कटु भरहं रायाणं जएणं विजएण वद्धाति २ बरहस्स रणी चालणे जाइ सुस्सूसमामा जाव पज्जुबासंति, तए णं तस्स भरहस्स रणो सेणावइरयणे जाव सत्ववाहपमिईओ तेऽवि तह चैव ण दाहिणिल्लेग तिसीवाणपंडिरूवएणं जाव पज्जुवासंति, तए पं से भरहे राया आमिओगे देवे सदावेद २ एवं बयासी-खिप्पामेघ भी देवाणुष्पिा '! मम महत्थं महग्धं महरिहं महारायाअभिसेभ उवट्ठवेह, तए ण ते आमिओयिका देवा भरहेणं रण्णा एवं धुत्ता समाणा हहतुहुचिता जाव उत्तरपुरथिम दिसीभागं अवक्कमंति अवकसित्ता केउविअसंमुग्घाएणं समोहणति, एवं जहा विजयस्स हा इत्याप नाव पंडगवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणभरहे वासे जेणेव विणीआ रायहाणी रणव ख्वागच्छति २सा विणीअं रावहाणिं अणुप्पयाहिणीकरमाणा २ जेणेव अमिसेअमंडवे जेणेव भरहे राया तेणेव उवागच्छति २ सात महत्थं महग्धं महरिहं महाराथामिसे उवट्ठवेंति, तए णं तं भरहं रायाणं बत्तीस रायसहस्सा सोमणसि तिहिकरणदिवसणक्खत्तमुहुससि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवेउव्विएहि अ वरकमलपइट्टाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया महया रायामिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अमिर्सिचित्ता पत्नौ २ जाव अंजॉल कट ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ जाब विहराहित्तिकट्ट जयजयसई पउंजंति । तए णं तं भरहं रायाणं सेणावइरयणे जाव पुरोहियरयणे तिण्णि अ सहा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे जाव सत्यवाहप्पमिइओ एवं चैव अभिसिंचति तेहिं परकमलपंइट्ठाणेहिं तहेव जाव अमिथुर्णति अ सोलस देवसहस्सा एवं चेव णवरं पम्हसुकुमालाए जाव मउड पिणखेंति, तयणंतरं च पं दहरमलयसुगंधिएहिं गंधेहिं गायाई अब्भुक्खेंति दिव्वं च सुमणोदाम पिणछेति, किं बहुणा!, गंहिमवेडिम जाव विभूसिह ॥२६९॥ Jain Education into For Privates Personal use only A Awininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy