SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥१९५॥ णाओ पच्चोरुहइ २ ता जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता पोसहसालं अणुपविसइ २ ता पोसहसालं पमज्जइ २ त्ता ३वक्षस्कारे दब्भसंथारगं संथरब २ ता दब्भसंथारगं दुरूहइ २ त्ता मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ २ ता पोसहसालाए सचक्रस्य पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे णिक्खित्तसत्थमुसले दब्भसंथारोवगए एगे अबीए अट्ठमभत्तं मागधती वार्थगमनं सू. पडिजागरमाणे २ विहरइ । तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ २ ता जेणेव बहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता कोडुंबिअपुरिसे सहावेइ २ चा एवं वयासी-खिप्पामेव भो देवाणुप्पिआ हयगयरहपवरजोहकलिअं चाउरंगिणिं सेणं सण्णाहेह चाउग्घंटं आसरहं पडिकप्पेहत्तिकट्ठ मजणघरं अणुपविसइ २ ता समुत्त तहेव जाव धवलमहामेहणिग्गए जाव मज्जणघराओ पडिणिक्खमइ २ ता हयगयरहपवरवाहण जाव सेणावइ पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घंटं आसरुहं दुरूढे (सूत्र-४४) 'तए णं से'इत्यादि, ततस्तदिव्यं चक्ररत्नं अष्टाहिकायां महामहिमायां निर्वृतायां-जातायां सत्यां आयुधगृहशा-18 लातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च अन्तरिक्षं प्रतिपन्नं-नभः प्राप्तं, यक्षसहस्रसंपरिवृतं-चक्रधरचतुर्दशरत्नानां 8 प्रत्येकं देवसहस्राधिष्ठितत्वात् , दिव्यत्रटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं-शब्दाद्वैत नभः18 ॥१९५॥ | कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यमध्येन मध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्य च गङ्गानाच्या महानद्या || दाक्षिणात्ये कूले उभयत्र शंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भाव:-विनीतासमश्रेणी हिर JainEducation ineval For Private Personel Use Only | Y w .ininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy