________________
लिअं चाउरंगिणिं सेण्णं सण्णाहेह, एतमाणत्ति पञ्चप्पिणह, तए णं ते कोडुबिअ जाव पञ्चप्पिणंति, तए णं से भरहे राया जेणेव मजणघरे तेणेव उवागच्छइ २ त्ता मजणघरं अणुपविसइ २ चा समुत्तजालाभिरामे तहेव जाव धवलमहामहणिग्गए इव ससिव्व पियदसणे णरबई मजणघराओ पडिणिक्खमइ २ त्ता हयगयरहपवरवाहणभडचडगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेके हत्थिरयणे तेणेव उवागच्छद २ त्ता अंजणगिरिकडगसण्णिभं गयवई गरवई दुरूढे । तए णं से भरहाहिवे परिंदे हारोत्थए सुकयरइयवच्छे कुंडलउज्जोइआणणे मउडदित्तसिरए णरसीहे णरवई गरिंदे णरवसहे मरुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुबमाणे जयसहकयालोए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं २ जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई अमरवइसण्णिभाइ इड्डीए पहिअकित्ती गंगाए महाणईए दाहिणिल्ले णं कूले णं गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्समंडिअं थिमिअमेहणीअं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ ते दिवं चक्करयणं अणुगच्छमाणे २ जोअणंतरिआहिं वसहीहिं वसमाणे २ जेणेव मागहतित्थे तेणेव उवागच्छइ २ ता मागहतित्थस्स अदूरसामंते दुबालसजोयणायाम णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ २ ता वड्डइरयणं सद्दावेइ सद्दावइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! ममं आवासं पोसहसालं च करेहि करेत्ता ममेअमाणत्ति पञ्चप्पिणाहि, तए णं से वट्टइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणदिए पीइमणे जाव अंजलिं कटु एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणेइ २ ता भरहस्स रण्णो आवसहं पोसहसालं च करेइ २ न्ता एअमाणत्तिअं खिप्पामेव पञ्चप्पिणंति, तए णं से भरहे राया आमिसेक्काओ हत्थिरय
Jain Education IntIAL
For Private Personal Use Only
ainelibrary.org