SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥१९४॥ क्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां सा तथा तां, म्लानाः पुष्पमाला उत्सार्य |३वक्षस्कारे नवा नवा आरोपणीया इत्यर्थः, प्रमुदिता-हृष्टाः प्रक्रीडिता:-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः सचक्रस्य जनपदा:-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजयविजयः स प्रयो-18 मागधतीजनं यस्यां सा तथा तां, इदमायुधरत्नं सम्यगाराधितं मदभिप्रेतं महाविजयं साधयतीत्यर्थः, 'प्रत्यये डीर्वा' इति (श्री- थंगमनं. | सिद्ध० अ.८ पा.३ सू.३१) प्राकृतसूत्रेण डीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचकरयणस्सत्ति पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररत्नं तस्याष्टाहिकामिति प्राग्वदिति । अथ श्रेणिप्रश्रेणयो यच्चक्रुस्तदाह-'तए ण'मित्यादि सर्व पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्त्यनन्तरं किमभूदित्याह तए णं से दिव्वे चक्करयणे अट्ठाहिआए महामहिमाए निवत्ताए समाणीए आउघरसालाओ पडिणिक्खमइ २ त्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिवतुडिअसहसण्णिणाएणं आपूरते चेव अंबरतलं विणीआए रायहाणीए मज्झमझेणं णिग्गच्छा २ त्ता गंगाए महाणईए दाहिणिले णं कूले णं पुरथिमं दिसि मागहतित्थाभिमुहे पयाते आवि होत्था, तए णं से भरहे राया तं दिवं चक्करयणं गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थामिमुहं पयातं पासइ २त्ता हट्टतुट्ठ जाव हियए कोडंबिअपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आमिसेकं हत्थिरयणं पडिकप्पेह हयगयरइपवरजोहक For Private & Personal Use Only ॥१९४॥ Jain Education in wwb ryong
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy