SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ अह णं णवप्पयारे कारुअवण्णे पवक्खामि ॥२॥ चम्मयरु १ जंतपीलग२ गंछिअ ३ छिपाय ४ कंसकारे ५ य। सीवंग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्टदस ॥३॥" चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथ पौरान् प्रति किमवादीदित्याह--'खिप्पामेव'त्ति क्षिप्रमेव भो देवानुप्रियाश्चक्ररत्नस्याष्टानां अहां समाहारोऽष्टाहं तदस्ति यस्यां | महिमायां सा अष्टाह्निका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ क्रमेण विशेषणानि व्याकरोति-कीदृशी-उन्मुक्त शुल्क-विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां,एवमु. करां उत्कृष्टां च, तत्र करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, कृष्टं तु-कर्षणं लभ्यग्रहणायाकर्षणं, अदेयांविक्रयनिषेधेन अविद्यमानदातव्यां, न केनापि कस्यापि देयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेव अविद्यमानमातव्यां, अभटप्रवेशां-अविद्यमानो भटानां-राजपुरुषाणामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निवृत्तं कुदण्डिम-राजद्रव्यं तन्नास्ति यस्यां सा तथा तां, तत्र दण्डो यथापराधं राजग्राह्यं द्रव्यं कुदण्डस्तु |कारणिकानां प्रज्ञाद्यपराधात् महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं-न विद्यते धरिमं-ऋणद्रव्य यस्यां सा तथा तां, उत्तमर्णाधमर्णाभ्यां परस्परं तदुऋणार्थ न विवदनीयं किन्तु अस्मत्पार्श्वे द्युम्नं गृहीत्वा ऋण मुत्कल४ानीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेके ये ताला181 चराः-प्रेक्षाकारिविशेषास्तैरनुचरिता-आसेवितां, 'अनुद्धता' आनुरूप्येण यथामार्दङ्गिकविधि उद्धृता-वादनार्थमु Jain Education a l For Private Personel Use Only N w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy