SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ न्तिचन्द्री श्रीजम्यू- द्वीपशाया वृत्तिः ॥१९३॥ Doecersercedeseccccemercemenewesed पश्चादपसरति प्रत्यपसर्प्य च वामं जानु अञ्चति यावत्करणाद् 'दाहिणं जाणुं धरणिअलंसि निहट्ट करयलपरिग्गहि ||३वक्षस्कारे दसनह सिरसावत्तं मत्थए अंजलि कटु' इति संग्रहः, व्याख्या च पूर्ववत्, प्रणामं करोति-समीहितार्थसम्पादकमिहे-18 चक्रोत्यदमिति बुझ्या प्रीतः प्रणमति, प्रणामं कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्गच्छतीति, 'पडिणिक्खमित्ता' तितत्पूजोइत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः त्सवाः मू. ४३ पूर्वाभिमुखः सन्निषीदति-उपविशति, संनिषद्य च अष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमा:-"कुंभार १ पट्टइल्ला २ सुवण्णकारा य ३ सूवकारा य ४ । गंधवा ५ कासवगा ६ मालाकारा य ७ कच्छकरा ८॥१॥ तंबोलिआ९ य एए नवप्पयारा य नारुआ भणिआ। ॥१९३॥ १अष्टादश श्रेणिप्रश्रेणी:-अष्टादशसंख्याकान् खदेशचिन्तानियक्ततत्रपालाद्यधिकारिविशेषान् शब्दापयति-आह्वयति, यत्त केचित् 'सूआर-इति गाथात्रयमा-1 लोक्य एत एवाष्टादश श्रेणिप्रश्रेणय इति विकल्पयन्ति तन्न संभवति, यतो राज्याभिषेकावसरे देवादीनामिव श्रेणिप्रश्रेणीनामप्यभिषेकाधिकारं वक्ष्यते, तत्र च कारुनारूणां प्रवेशस्याप्यसंभव इति (इति हीन्यूत्ती ) अत्रेदं संभवास्पद-यदा हि मजनगृहात निर्जगाम चक्री तदैव बभूव साधं तत्रपालाद्या इति न तेषामाकारणीयः। ता, न च प्रामकी टुम्बिकाना ग्रहणं तेषामपि मजनगृहात् सहैव चक्रिणा निर्गमात्, तथा च प्रजानियुक्का ये प्रामाप्रेसराः खखशातीयाधिकारपरास्तेऽत्र श्रेणिप्रश्रेणिशब्देन गृह्यन्ते, कारनार्वादीनामपि प्रजाजनत्वात् करवृद्धचादीनां तत्सांमखेनापि स्थापनात् युक्तमत्र प्रजाजनाप्रेसराणां श्रेणिप्रश्रेणिवाच्यानामाहानं अभिषेकऽपि च तत्रपालानां सदा सहवर्तित्वाभावात् मागधतीर्थसाधनाद्युत्सवावसरे तदाहानासंभावात् , अभिषेकचैतेषां सूपकाराभिषेकादन्विति सार्थवाहायाध पश्चादभिषिषिचुश्चक्रिण तेभ्य इति च तन्त्रपालना नोचिताऽऽसां ॥ Wr.jainelibrary.org Jain Education inte For Private & Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy