SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-मङ्गलत्वं स्यात्, न हि लोकेऽपि स्वरूपसता दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम् , अन्यथा ६ अनुयोगद्वीपशा- तद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात् , इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं, तयोः कथ-8 | फलादि. न्तिचन्द्रीया वृत्तिः श्चिदभेदादिति । अथेदानी समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यतःशास्त्रसङ्घहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः, किमुक्तं भवति?-अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं, तच्च वर्द्धमानादिवत् यथार्थनामतो भवति, ॥४॥ तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतो डित्थादिवदर्थशून्यनामतश्च, प्रस्तुते च जम्बूद्वीपप्रज्ञ प्तिरितिनाम्नः कः शब्दार्थ इति ?, उच्यते, जम्ब्वा-सुदर्शनापरनाम्याऽनादृतदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-निःशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञप्तिः-ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिनिं वा यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिः, अथवा जम्बूद्वीपं प्रान्ति-पूरयन्ति स्वस्थित्येति जम्बूद्वीपमाः जगती. वर्षवर्षधराधास्तेषां ज्ञप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनामप्रतिपादनेन जम्बूद्वीपप्रज्ञप्त्याः पिण्डाओं दर्शितः, अत एवाभिधेयशून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, शनामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः ४ । तथैवानुयोगद्वाराणि वाच्यानि, तथाहि-श प्रस्तुताध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति-उपक्रमो निक्षेपोऽनुगमो नयश्च, तत्र अनुयोजनमनुशायोगः-सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलो वा योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः, आहा अत एवाभिधेयशन्या करिष्यत इति समुदायमा निक्षेपोऽनुगमो नया Jan Education into For Paes Personal use only ainelibrary.org X
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy