SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ २५॥ तत्वादिको धर्म एकैकस्याः २ लताया उक्तः, साम्प्रतं कासाश्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह १ वक्षस्कारे 'णि कसमिय'त्ति ( इत्यादि) नित्यं कुसुमितमुकुलितलवकितस्तबकितगुल्मितगुच्छितयमलितंयुगलितविनमित-18| जगत्यधिप्रणमितसुविभक्तप्रतिमञ्जर्यवतंसकधर्य इति, अर्थस्तु प्राग्वत्, एताश्च सर्वा अपि लताः किंरूपा इत्याह-सर्वात्मना रख कारे पनवमय्यः, 'अच्छा सण्हा इत्यादिविशेषणानि प्राग्वत् । अत्र तीसे णमित्यादि अक्खयसोत्थियासूत्रं दृश्यते, परं वृत्तिका खेदिका रेण न व्याख्यातमिति न व्याख्यायते । अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-सेशब्दोऽथशब्दार्थः अथ केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पनवरवेदिकेति, किमुक्तं भवति -पनवरवेदिके| त्येवंरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्समिति एवमुक्त भगवानाह-गौतम ! पनवरवेदिकायां तत्र तत्र देशे तस्यैव | देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्येषु वेड्यापुडंतरेसु इतिद्वे वेदिके वेदिकापुटं तेषामन्तराणि तेषु, स्तम्भेषु सामान्यतः, स्तम्भबाहासु-स्तम्भपार्थेषु, स्तम्भशीर्षेषु (स्तम्भाप्रभागेषु स्तम्भपुटान्तरेषु)-द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि तेषु, सूचीषु फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, सूचीमुखेषु-यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं| ॥२५॥ | तेषु, तथा सूचीफलकेषु-सूचीभिः सम्बन्धिता ये फलकप्रदेशास्तेऽप्युपचारात् सूचीफलकानि तेषु सूचीनामध उपरि १ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शषु २ वृत्तिकारेण-श्रीमजीवाभिगमसूत्रवृत्तिकारेण पूज्यश्रीमलयगिरिणा (जगतीव्याख्यानावसरे) (जीवा सू० १२४-१२५-१२६). Jain Education in For Private Personale Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy