SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः स.१७ ॥२०॥ नमः ८। अग्निः९ पूषा १०थ वितथो ११, गृहक्षत १२ यमौ १३ ततः॥२॥ गन्धर्वो १४ भृङ्गराज १५ श्च, ३वक्षस्कारे मृगः १६ पितृगण १७ स्तथा । दौवारिकोऽथ १८ सुग्रीव १९ पुष्पदन्तौ २० जलाधिपः २१ ॥३॥ असुरः २२ वास्तुनिके शोष २३ यक्ष्माणौ २४, रोगो २५ऽहि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति- शविधिः ॥३१ दितिः ३२॥४॥ आपो ३३ ऽपवत्सा ३४ वीशेऽन्तः, सावित्रः ३५ सविता ३६ ऽग्निगौ। इन्द्र ३७ इन्द्रजयो३८ ऽन्यस्मिन्, वायौ रुद्र ३९ श्च रुद्रराट् ४० ॥५॥ मध्ये ब्रह्मा ४१ ऽस्य चत्वारो, देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो ४२ विवस्वां ४३ श्च, मैत्रः ४४ पृथ्वीधरः ४५ क्रमात् ॥ ६॥ ईशकोणादितो बाह्ये, वरकी १च विदा-18 रिका २। पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥७॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्य-18 || माद्याश्चतुर्भागा, द्विव्यंशा मध्यकोणगाः ॥ ८॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, 18 नवार्याद्यास्तु षट्पदाः॥९॥ द्विपदा मध्यकोणेऽष्टी, बाह्ये द्वात्रिंशदेकशः। शते ब्रह्माष्टसङ्ख्यांशो, बाह्यकोणेषु सार्द्धगौ ॥१०॥ अर्यमाद्यास्तु ववंशाः, शेषाः स्युः पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥११॥ अभ्यर्च्य पुष्पगन्धाढ्यैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभिः पृथक् ॥ १२॥ वास्त्वारंभे प्रवेशे वा, ॥२०॥ श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात् , तस्मात्पूज्यो हितार्थिभिः ॥१३॥" अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयं-"एकाशीतिविभागे दश २ पूर्वोत्तरायता रेखाः। अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः Jan Education in a For Private & Personal use only INDramainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy