________________
श्रीजम्बू-18 नन्तीति, मुसलानि-प्रतीतानि मुषण्व्यः-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानि-18| वक्षस्कारे
द्वीपशा- पर्योद्धमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति वैताब्यवन्तिचन्द्राभावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतो निरन्तरपरिवारिततया परेषामसहमानानां मनाग
र्णनं सू.१२ या वृत्तिः
पि प्रवेशासम्भवात् , तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका:-अपवरका रचिताः-स्वयमेव रचना प्राप्ता ॥७६ ॥ येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वन
माला येषु तानि तथा, अन्ये त्वभिदधति-अडयाल इति देशीशब्दः प्रशंसावाची, ततोऽयमर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथा लाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उल्लोइआ' उल्लोइयमिव उल्लोइअं च सेटिकादिना कुड्यादिषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा SI गोशीर्षेण-चन्दनविशेषेण सरसेन-रक्तचन्दनेन च दईरेण-बहलेन दर्दराभिधानाद्रिजातश्रीखण्डेन वा दत्ता:-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु तानि तथा, उपचिता-निवेशिता वंदनकलशा-माङ्गल्यघटा येषु तानि तथा, वन्दन
IS ॥७६॥ घटैः-माङ्गल्यकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभाग-द्वारदेशभागे२ येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्तो भूमौ लग उत्सक्तश्च-उपरि लग्नो विपुल:-अतिविस्तीणों वृत्तः
JanEducation into
For Private Personal use only