________________
प्रथम प्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेण सम्प्रस्थिताः, एतेषां चोक्तसङ्ख्याकता द्वात्रिंशता राजवरसहनैः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येकं करमोचनसमयसमर्पितैकैकनाटकसद्भावात् , 'तयणंतरं च |
णं तिषिण सहा सूयसया' इत्यादि ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानि षष्टानि-षष्टयधिकानि वर्षI|| दिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात् , ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रश्रेणयः ततः चतुर-1
शीतिरश्वशतसहस्राः ततश्चतुरशीतिहस्तिशतसहस्राः ततः षण्णवतिर्मनुष्याणां पदातीनां कोव्यः पुरतः प्रस्थिताः, 'तयणंतरं च ण'मित्यादि, ततो बहवो राजेश्वरतलवराः यावत्पदात् माडंबिअकोडुंबिय इत्यादिपरिग्रहः सार्थवाहप्रभृतयः पुरतः सम्प्रस्थिताः अर्थः प्राग्वत् , 'तयणंतरं च ण'मित्यादि, ततो बहवोऽसिः-खङ्गः स एव यष्टि:-दण्डो-13॥ सियष्टिस्तब्राहा:-तग्राहिणः अथवा असिश्च यष्टिश्चेति द्वन्द्वे तग्राहिण इति, एवमग्रेऽपि यथासम्भवैमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा-तोपकरणानि उत्रस्ताश्वादिबन्धनानि वा फलकानि- सम्पुटक| फलकानि खेटकानि वा अवष्टम्भानि वा घृतोपकरणानि वा पुस्तकानि-शुभाशुभपरिज्ञानहेतुशास्त्रपत्रसमुदायरूपाणि वीणाग्राहा व्यक्तं, कुतपः-तैलादिभाजनं, हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा, पीढग्गाहा दीवि| अग्गाहा इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामदृष्टत्वेन न लिखितं, तव्याख्यानं त्वेवं-पीठ-आसनहा विशेषः दीपिका च प्रतीतेति, स्वकैः२-स्वकीयैः२ रूपैः-आकारैः एवं स्वकीयैः २ इत्यर्थः वेषैः-वस्त्रालङ्काररूपैः चिह्न:
Jain Education
For Private Personel Use Only
O
w
.jainelibrary.org