________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२६४॥
Jain Education In
अभिज्ञानैः नियोगः - व्यापारैः स्वकीयैनैपथ्यैः- आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थं संग्रहगाथा सूत्रबद्धा कचिदादर्शे दृश्यते, यथा “असिलठ्ठिकुंतवावे चामरपासे अ फलगपोत्थे अ । वीणाकूवग्गाहे तत्तो य हडफगाहे अ ॥ १ ॥” 'तय ण' मित्यादि, ततो बहवो दण्डिनो| दण्डधारिणः मुण्डिन:- अपनीतशिरोजाः शिखण्डिन: - शिखाधारिणः जटिनो- जटाधारिणः पिच्छिनो - मयूरादिपि - | च्छवाहिनः हास्यकारका इति व्यक्तं खेडुं - द्यूतविशेषस्तत्कारकाः द्रवकारकाः - केलिकराः चाटुकारकाः - प्रियवादिनः | कान्दपिका :- कामप्रधानकेलिकारिणः कुक्कुइआ इति - कौत्कुच्यकारिणो भाण्डाः, मोहरिआ इति-मुखरा वाचाला असम्बद्धप्रलापिन इति यावत्, गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्च रममाणाश्च अक्षा| दिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्च परेषां गानादीनि शिक्षयन्तः श्रावयन्तश्च - इदं चेदं च परुत् परारि भविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्च - शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पि तान्यनुवादयन्त इत्यर्थः शोभमानाश्च - स्वयं शोभयन्तः परान् आलोकमानाश्च - राजराजस्यावलोकनं कुर्वन्तः जयजयशब्दं च प्रयुञ्जानाः पुरतो यथानुपूर्व्या पूर्वोक्तपाठक्रमेण सम्प्रस्थिताः, इह गमे क्वचिदादर्शे न्यूनाधिकान्यपि पदानि दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिकगमेन - प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाःबृहत्तुरङ्गाः अश्वधरा- अश्वधारकपुरुषाश्च उभयतो - भरतोपवाह्यगजरलस्य द्वयोः पार्श्वयोर्नागा-गजा नागधरा-गज
For Private & Personal Use Only
३ वक्षस्कारे भरतस्य विनीतायां प्रवेशः सू. ६७
॥२६४॥
www.jainelibrary.org