________________
| धारकपुरुषाश्च, पृष्ठतो रथाः रथसङ्गेली-रथसमुदायः, देश्योऽयं शब्दः, चः समुच्चये, आनुपूो सम्पस्थिताः, अत्र | यावत्पदसंग्रहश्चायं-सवर्णकसेनाङ्गानि, तत्राचा:-'तयणंतरं च णं तरमल्लिहायणाणं हरिमेलामउलमल्लिअच्छाणं चंचुच्चि-1|| अललिअपुलिअचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खियगईणं ललंतलामंगललायवरभूसणाणं मुहभंडगओचूलगथासगअहिलाणचामरगण्ड परिमण्डिअकडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयं वरतुरगाणं पुरओ अहाणुपुषिए संपडिति तदनन्तरं 'तरमल्लिहायणाण'ति तरो-वेगो बलं वा तथा 'मल्ल मल्लि धारणे' ततश्च तरोमल्लीतरोधारको वेगादिकृत् हायनः-संवत्सरो वर्तते येषां ते तथा यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरगाणामिति योगः, |'वरमलिभासणाणं'ति क्वचित्पाठः तत्र प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः, हरिमेला-वनस्पतिविशेषस्तस्या मुकुल-कुड्रमलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां तथा तेषां ते शुक्लाक्षाणामित्यर्थः, 'चंचुचिय'ति प्राकृतत्वेन चंचुरितं-कुटिलगमनं अथवा चंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थः उच्चितं-उच्चिताकरणं पादस्योत्पाटनं चंचुच्चितं च तच्चलितं च-विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलो-वायुराशुगत्वात् तद्वच्चपलचञ्चलाअतीव चपला गतिर्येषां ते तथा तेषां, शिक्षितं-अभ्यस्तं लंघन-गर्तादेरतिक्रमणं वलानं-उत्कूदनं धावनं-शीघ्रगमनं धोरणं-तिचातुर्य तथा त्रिपदी-भूमौ पदत्रयन्यासः पदत्रयस्योन्नमनं वा जयिनी-गत्यन्तरजयनशीला गतिश्च येषां || ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , ललन्ति-दोलायमानानि लामत्ति-आपत्वाद् रम्याणि गललातानि-कण्ठे।
श्रीजम्बू, ४५ Jain Education Intel
For Private Porn Use Only
A
w.jainelibrary.org