SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीजम्ब- न्यस्तानि वरभूषणानि वेषां ते तथा सेषों, तथा मुखभाण्डक-मुखाभरणे अचूला-लम्बगुच्छाः स्थासका-दा -1 वक्षस्कारे द्वीपशाकारा अश्वालङ्काराः अहिलाणं-मुखसयमनं एलान्येषां सन्तीति मुखमाण्डकाक्चूलस्थासकाहिलाणाः मत्वर्थीयलोया | भरतस्य न्तिचन्द्री|नादेवं प्रयोगः, तथा चमरीगण्डै:-चामरदण्डैः परिमण्डिता काटयषा ते तपा ततः कर्मधारयस्तेषांकिकाता विनीतायां या वृत्तिः IS वरतरुणा-वरयुवपुरुषास्सैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरे शतं मरतुरगाणां पुरतो यथानुपा सम्प्र-1॥ प्रवेश:सू.. ६७ ॥२६५॥ खितं । अथेभाः-'तयणंसरं चणे इसिदंताणं इसिमत्ताणं इसितुंगार्ण इंसिपलंगउन्नायविसालधवलदैताणे कंचणको. सीपविट्ठदन्ताणं कंचणमणिरयणभूसिआणं वरपुरिसरोहगसंपउत्ताणं गयाणे अट्ठसर्व पुरऔ अहाणपबीए संपनि ईषद्दान्तानां-मनाग्ग्राहितशिक्षाणां गजानामिति योगः ईषन्मत्तानो यौवनारम्भवतित्वात | देव उच्छङ्ग इवोत्सङ्ग:-पृष्ठदेशः इषदुत्सङ्गे उन्नता विशालाश्च यौवनारम्भंवर्तित्वादेव तेच ते धवलदस्तानमा 1.8|| सोऽतस्तेषां, काञ्चनकोशी-सुवर्णखोला तस्यां प्रविष्टा दन्ताः अर्थाद् विषाणाख्या येषां ते तथा तेषां, काञ्चनमणिरत्न- ॥९॥ भूपितानामिति व्यकं, वरपुरुषा-ये आरोहका निषादिनस्तैः सम्प्रयुक्ताना-सजितानां गजानां-गजकलभानामष्टोत्तर | शतं पुरतो यथानुपूळ सम्प्रस्थितं । अथ रथाः-'तयणंतरं च णं सछत्ताणं सज्झयाणे सघंटाणं सपडागाणं सतोरण-1 ॥२६५॥ है वराणं सनंदिघोसाणं सखिखिणीजालपरिक्खिताणं हेमवयचित्ततिणिसकणगणिजुत्सदारुगाणं कालायससुकथणेमिजतक माणं सुसिलिट्ठवत्तमण्डलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरि Jain Education Intelle! For Private & Personal use only BA w .ininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy