SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Jain Education In | डिआणं सकंकडवडेंसगाणं सचाबसेरपहरणावरण भरिअजुद्धसज्जाणं अनुसर्व रहाणे पुरओ अहाणुपुबीए संपट्टि | इति, उक्तार्थं चेदं प्राक् पद्मवरवैदिकाधिकारगतरथवर्णने, नवरमत्र विशेषणानां बहुवचननिर्देशः कार्यः, ततः उक्तविशेषणानां रथानामष्टशतं पुरतो यथानुपूर्व्या सम्प्रस्थितं । अथ पदातयः - ' तयणंतरं च णं असिसन्तिकुंततोमरसूललउडभिंडमालधणुपाणिसज्जं पाइत्ताणीअं पुरओ महाणुपुवीए संपत्थिअंति, ततः पदात्यनीकं पुरतः सम्प्रस्थितं, कीदृशमित्याह - अस्यादीनि पाणौ हस्ते यस्य तत्तथा, सज्जं च सङ्ग्रामादिस्वामिकायें, तत्राखादीनि प्रसिद्धानि, नवरं शक्ति:- त्रिशूलं शूलं तु एकशूलं 'लउड'ति लकुटो मिंदिपालः प्रागुक्तस्वरूप इति । अथ भरतः प्रस्थितः सन् पथि यद्यत् कुर्वन् मन्त्रागच्छति तदाह- 'तए ण'मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदवक्षा यावदमरपतिसन्निभया ऋद्ध्या प्रथितकीर्त्तिश्चक्ररलोपदिष्टमार्गोऽनेकराजवरसहस्रानुयासमार्गो यावत्समुद्ररवभूतामिव | मेदिनीं कुर्वन् २ सर्व सर्वद्युत्या यावन्निर्घोषभादिसेन युक्त इति गर्न्य, ग्रामाकरनगरखेटकर्बटमडम्बयावत्पदात् द्रोणमुखपत्तनाश्रमसम्बाधसहस्रमण्डितां स्तिमितमेदिनीकां वसुधामभिजयन् २ अध्याणि - वराणि रत्नानि प्रतीच्छन् २ तद्दिव्यं चक्ररलमनुगच्छन् २ योजनान्तरिताभिर्धसतिभिर्षसन् २ यत्रैव विनीता राजधानी तत्रैवोपागच्छति तत्रागतः सन् यदकरोत्तदाह- 'उबागच्छित्ता' इत्यादि, व्यक्तं, नवरं विनीताया राजधान्या अष्टमभक्तमित्यच विमी - | ताधिष्ठायकदेव साधनाय विनीतां राजधानीं मनसि कुर्वन् म अष्टमं परिसमापयतीस्वर्थः, नम्बिदमष्टमानुष्ठानमनर्थकं For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy