SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृत्तिः ३वक्षस्कारे भरतस्य विनीतायां प्रवेशः सू. ६७ ॥२६३॥ लमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छ सर्व प्रावत, उक्ता स्थावराणां पुरतो गतिः किङ्करजनधृतत्वेन दिव्यानुभावेन वा, अथ जङ्गमाना गतेरवसर इति तयणतरंगणं सोलस देव' इत्यादि, ततः पोडश देवसहस्राः पुरतो यथामुपूा सेप्रस्थिता।, 'तयणतरं चणं बत्तीस मित्यादि,ग्य'तए णमित्यादि, व्यक्तं, नवरं पुरोहितरत्न-शान्तिकर्मकृत्, रणे प्रहारादिताना मणिरत्नजलच्छटया वेदनोपशामक, हस्त्यश्वरत्नगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन मात्र कथनं, 'तए 'मित्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिका-ऋतुषु षट्स्वपि कल्याणिका:-ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकम्यात्वेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्विषकन्यारूपास्तासां सहवाः पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकम्यानामग्रेतनसूत्रेणाभिधानाच्च तासां सहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् 'जणक्य'त्ति जनपदाग्रणीनां देशमु| ख्यानां कल्याणिकानां सहस्राः अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेन जनपदारण्यो ज्ञेयाः, न चैवं खमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदाग्रणीकन्याभिरावृतः' इति श्रीऋषभचरित्रे साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रैः-अभिनेतव्यप्रकारैर्बद्धाः-संयुक्ता नाटकसहस्राः पुरतो यथानुपूर्व्या ॥२६३॥ Jain Education Intel For Private Personal Use Only Hallainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy