________________
मिति पुरातनैरिदमाचीर्णमित्यस्माभिरपीदे कर्त्तव्यमिति, केचिद्धर्मः-पुण्यमितिकृत्वा, अत्र ग्रन्थान्तरप्रसिद्धोऽयमपि | हेतु:-'पूअंति अ पइदिअहं अह कोइ पराभवं जइ करेजा। तो पक्खालिअ ताओ सलिलेण करेंति नियरक्खं ॥१॥
पूजयन्ति च प्रतिदिवस अथ कोऽपि पराभवं यदि कुर्यात्। तर्हि प्रक्षाल्य तानि सलिलेन कुर्वन्ति निजरक्षाम् ॥१॥ सौधर्मेन्द्रेशानेन्द्रयोः परस्परं सवैरयोस्तच्छटादानेन वैरोपशमोऽपि इत्यादिको ज्ञेयः, तथा 'व्याख्यातो विशेषार्थप्रतिपत्तिः' अतो विद्याधरनराश्चिताभस्म शेषामिव गृह्णन्ति, सर्वोपद्रवविद्रावणमितिकृत्वा, आस्तां त्रिजगदाराध्यानां तीर्थकृतां, योगभृच्चक्रवर्तिनामपि देवाः सक्थिग्रहणं कुर्वन्तीति ॥अथ तत्र विद्याधरादिभिरहपूर्विकया भस्मनि गृहीते अखातायामेव गायां जातायां मा भूत्तत्र पामरजनकृताशातनाप्रसङ्गः सातत्येन तीर्थप्रवृत्तिश्च भूयादिति स्तूपवि| धिमाह-'तए ण'मित्यादि, सर्व स्पष्टं, नवरं सर्वात्मना रत्नमयान्-अन्तर्बहिरपि रत्नखचितान् महातिमहतः
अतिविस्तीर्णान् , आलप्रत्ययः स्वार्थिकः प्राकृतप्रभवः, त्रीन् चैत्यस्तुपान् चैत्याः-चित्ताल्हादकाः स्तूपाश्चैत्यस्तूपा-९ स्तान् कुरुत चितात्रयक्षितिष्वित्यर्थः, आज्ञाकरणसूत्रे ततस्ते बहवो भवनपत्यादयो देवास्तथैव कुर्वन्ति, ननु यथाऽऽज्ञाकरणसूत्रे यावत्करणेन सूत्रकृतो लाघवसूचा तथा पूर्वसूत्रेऽपि कथं न लाघवचिन्ता कृता ?, उच्यते, विचि
त्वात् सूत्रप्रवृत्तेरिति, 'तए णमित्यादि, ततस्ते बहवो भवनपत्यादयो देवास्तेषु स्तूपेषु यथोचितं तीर्थकरस्य परिनिर्वाणमहिमां कुर्वन्ति, कृत्वा च यत्रैवाकाशखण्डे नन्दीश्वरवरो द्वीपस्तत्रैवोपागच्छन्ति, ततः स शक्रः पौरस्त्ये अञ्ज-18
धीवस्तू. २०
For Private Person Use Only
W
w.jainelibrary.org