SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-18 द्वीपशान्तिचन्द्रीया वृत्तिः ॥१६२॥ नेन्द्रः उपरितनं वामं, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्द्धाधिपतित्वाच्च, चमरश्चासुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं ||२वक्षरकारे सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च, बलिः दाक्षिणत्यासुरेभ्यः सकाशाद् वि इति विशिष्टं सहननादि रोचनं-दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः , स्वार्थेऽण, ओदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहाणा निर्वाणगम नंच सू.३३ मधिकपुण्यप्रकृतिकत्वात् , तेषामिन्द्रः, एवं वैरोचनराजोऽपि अधस्तनं वामं सक्थि गृह्णाति, अधोलोकवासित्वात् उत्तरश्रेण्यधिपत्वाच्च, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिष्काश्च ग्राह्याः, वैमानिका देवा यथार्हयथामहर्द्धिकं अवशेषाणि अङ्गानि-भुजाद्यस्थीनि उपाङ्गानि-अङ्गसमीपवर्तीनि अङ्गल्याद्यस्थी/ने गृह्णन्तीति योगः, अयं भावः-सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान् अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, | ननु देवानां तहणे क आशय इत्याह-केचिजिनभक्त्या जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति, केचिजीत - | यलाच युक्तमेवाराधनं, वस्तुगया जिनाराधनलादेव, पर दंष्ट्राद्याराधनं कथं जिनभक्तिरिति चेत्, उच्यते, यथैकमेव हरिवंशकुलं इदं श्रीनेमिनाथकुलमित्यादिरूपेण श्रीनेमिनाथोपलक्षितं महाफलं भवति, न तथेदं श्रीकृष्णवासुदेवकुलमित्यादिना कृष्णवासुदेवोपलक्षितमपि, एवं दंष्ट्रापि श्रीऋषभदेवसंबंधिनीत्यादितीर्थकरनामोपल. ॥१६॥ |क्षिता श्रवणपथमवतीर्णापि महाफलहेतुः किमंग पुनः तत्पूजनादिकमपि !, किं च-प्रतिमास्तावत्तीर्थकरस्याकृतिमात्रमेव न पुनः शरीरं तदवयवो वा, दंष्ट्रा तु साक्षाच्छरीरावयव एव, इयं दंष्ट्रा श्रीऋषभदेवसंबंधिनीत्येवंरूपेण खयं चिंलमाना श्रूयमाणा वा महानिर्जराहेतुरितिकृत्वा खयमेव सम्यग् विचारयतो नाशंकाX गम्भोऽपि, तेन केषांचित सम्यस्था तबस्भ्याक्किमहमं पूजनं कजिनभक्लोवेति सिटम् विहीती JainEducationwlonal For Private Personal use only ॥ ww.ininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy