________________
"
२वक्षस्कार
श्रीजम्बू-18नकपर्वते अष्टाहिकां-अष्टानामहां-दिवसानां समाहारोऽष्टाहं तदस्ति यस्यां महिमाया सा अष्टाहिका तां महामहिमा 18 द्वीपशा
नाक्रस्य चत्वारो लोकपालाः सोमयमवरुणवैश्रमणनामानस्तत्पाग्यवसिषु चतुर्यु दधिमुखपर्वतेषु अष्टा-10 संहननाति न्तिचन्द्री
हिका महामहिमां कुर्वन्ति, मन्वत्र नन्दीश्वरवरादिशब्दानां कोऽन्वर्थ इति , उच्यते, नन्द्या-पर्वतपुष्करिणीप्रमुख-18निर्वाणगमया वृत्तिः
पदार्थसार्थसमुद्धतात्यद्भतसमृद्ध्या ईश्वर:-स्फातिमान्नन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायतनादिसद्भावेन8/नचसू. २३ ॥१६३॥ वरो नन्दीश्वरवरः,तथा अञ्जनरलमयत्वादअनास्ततः स्वार्थे कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः,उपमाने |8|
कप्रत्ययः,तथा दधिवदुज्वलवर्ण मुख-शिखरं रजतमयत्वाद् येषां ते तथा,बहुव्रीही कप्रत्ययः,अथेशानेन्द्रस्य नन्दीश्वर | वतारवक्तव्यतामाह-ईसाण'त्ति ईशानो देवेन्द्र औत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाजनकपरिवार केषु चतुर्ष दधिमुखकेषु अष्टाहिका, चमरश्च दाक्षिणात्येऽञ्जनके तस्य लोकपाला दधिमुखकपर्वतेषु बलीन्द्रः पाश्चात्येsअनके तस्य लोकपाला दधिमुखकेषु, ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा-महोत्सवभूताः कुर्वन्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभिः पृथक् २ क्रियमाणत्वात् , 'करित्ता'इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि २-स्वसम्बन्धीनिर विमानानि यत्रैव स्वानि २ भवनानि-निवासप्रासादाःयत्रैव स्वाः २ सभाः-सुधर्माः यत्रैव स्वकाः २-स्वसम्बन्धिनो २ माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थः प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषु गोलकेषु समुद्गकेषु-वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन
Jan Education
For Private Personal use only
LOHjainelibrary.org
101