SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ दशनाद्यपि यथार्ह प्रक्षिपन्तीति, अत्र तिाधर्मकथालोक्तमल्लिनाथनिर्वाणमहिमाधिकारंगतसूत्रवृत्त्यनुसारेण माणवकस्तम्भावृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्तीनि जिनसक्थीन्यपूपुजन् , वृषभजिनसक्थिं च तत्र || प्राक्षिपन्निति ज्ञेयं, प्रक्षिप्य च अप्रै:-प्रत्यक्षरमाल्यैश्च गन्धैश्चार्चयन्ति, अर्चयित्वा च विपुलान्-भोगोचितान् भोगान् ? भुञ्जाना विहरन्ति-आसत इति, अत्राह पर ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूजनादिकं पूर्वमपि ममान्तव्रणमिव बाधते, तदनु इदं जिनसक्थ्यादिपूजन क्षिते क्षार इव' सुतरां बाधते, मैवं वादीः, नामस्थापनाद्रव्यजिनानां भावजिनस्येव वन्दनीयत्वात् , तदा भगवच्छरौरस्य च द्रव्यजिनरूपत्वात् , सक्थ्यादीनां च तदवयवत्वाद् भावजिनादभेदेन वन्दनीयत्वमेव, अन्यथा गर्भतयोत्पलमांत्रस्य भगवतः "समणे भगवं महावीरे' इत्याद्यभिलापेन सूत्रकृतां] सूत्ररचना शकाणी शस्तवपयोगादिक पनोचिंतीमश्छेदिति, अत एव जिनसक्थ्याचाशातनाभीरवो हि देवास्तत्र कामांसेवनादौ न प्रवर्तन्ते, इति गतस्तुतीकारकः । अथ चतुर्थारकस्वरूपं निरूप्यते-- तीसे समाए र सागसमका अपनाई प्रणाजवाद सहच जाव अर्णतेहिं उहाणकम्म जाव परिहा समासो सी40 समाए भरहस्से वासस्स कैरिसब गारमा माने पर असामालिंगयुक्खरेदया जाच भणीहिं स्वतो. MARMER HIमरासरचारमावरकारे पं. गोलमा । Jain Education ternation For Private Persone Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy