SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥ इति चतुःपश्चाशदङ्काः अग्रे च चत्वारिंशं शून्यशतं, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यक स्थानानि भवन्ति, इदं च माथुरवाचनानुगतानुयोगद्वारादिसंवादिसंख्यास्थानप्रतिपादन ज्योतिष्करण्डप्रकीर्णकेन सह विसंवदति, परं न विचिकित्सितव्यं, वालभ्यवाचनानुगतत्वात् तस्य, भवति हि वाचनाभेदे सूत्रपाठभेद इति, तत्सं|| वादिशीर्षप्रहेलिकाङ्कस्थापना त्वेवंरूपा ज्ञेया यथा-१८७५५१७९५५.०११२५९५४१९.००९६९९८१३४.३९७७० ॥8॥ ७९७४६.५४९४२६१९७७.७७७४७६५७२५.७३४५७१८६८१.६. इति सप्ततिरङ्का अग्रे चाशीत्यधिकं शून्यशतं, तदेवं ज्योतिष्करण्डोक्तशीर्षप्रहेलिकायां पञ्चाशदधिकशतद्वयसंख्यान्यङ्कस्थानानि भवन्ति, अत्र तत्त्वं केवलिनो विदन्तीति, अनेन चैतावता कालमानेन केषांचिद्रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुषमदुष्षमारकसंभविनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि सर्षपचतुष्पल्यप्ररूपणागम्यः संख्येयः कालोऽस्ति, किन्त्वनतिशायिनामसंव्यवहार्यत्वान्नेहोक्तः, एतदेवाह-एतावद्-इयन्मात्रं तावदिति प्रक्रमार्थे कालगणितं, समयतः प्रभृति शीर्षप्रहेलिकापर्यन्तं संख्यास्थानमित्यर्थः, एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणो गणितस्य विषयो-गणितगोचर आयु:स्थित्यादिकालः, कुत इत्याह-ततः परं-शीर्षप्रहेलिकातः परं उपमया निवृत्तमौपमिक, उपमामन्तरेण यत्कालप्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः, सूत्रे च तृतीया पञ्चम्यर्थे प्राकृतत्वात् । तदेव प्रष्टुमाह से किं तं उवमिए !, २ दुविहे पण्णत्ते, तंजहा-पलिओवमे असागरोवमे अ, से किं तं पलिओवमे?, पलिओवमस्स परूवणं करिस्सामि, Jain Educationa inal For Private Personal Use Only brww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy