________________
श्रीजम्बूद्वीक्शातिचन्द्री - या वृचिः
॥१५६॥
Jain Education Inter
अगारवा समज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पवइए, उसमे णं अरहा एगं वाससहस्स छमत्थपरिभाय पाउणित्ता एगं पुवसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एवं पुवसयसहस्सं बहुपडिपुण्णं सामण्णपरिआय पाउणत्ता चउरासीइं पुवसयसहस्साई सघाउअं पालइत्ता जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अणगारसहस्सेहिं सार्द्धं संपरिवुडे अट्ठावनसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलिअंकणिसणे पुण्हकालसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदुसमाए समाए एगूणणवउइईहिं पक्खेहिं सेसेहिं कालगए वीइकंते जाव सबदुक्खपहीणे। जं समयं च णं उसमे अरहा कोसलिए कालगए वीइकंते समुजाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे जाव सबदुक्खप्पहीणे तं समयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए, तए णं से सके देविंदे देवराया आसणं चलिअं पास पासित्ता ओहिं पउंजइ २ त्ता भयवं तित्थयरं ओहिणा आभोएइ २ त्ता एवं वयासी- परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उस अरहा कोसलिए, तं जीअमेअं तीअपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिम करेत्तर, तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्तिकट्टु बंदइ णमंसइ २ त्ता चउरासीईए सामाजिअसाहस्सीहिं वायत्तीसार तायत्तीसएहिं चउहिं लोगपालेहिं जाव चउहिं चइरासीईहिं आयरक्खदेवसाहस्सीहिं अण्णेहि अ बहूहिं सोहम्मकप्पवासीहिं माणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरिअमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे णिराणंदे असुपुष्णणणे तिथयसरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ ता पञ्चासणे णाइदूरे सुस्सूसमाणे जाव पज्जुवासइ । तेणं कालेणं तेणं
For Private & Personal Use Only
२वक्षस्कारे संहननादि निर्वाणगमनंच सू. ३३
॥१५६॥
jainelibrary.org