SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Coe श्रीजम्बू- आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपदं-मनुष्यलोकं तथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका- रवक्षस्कारे द्वीपशा उरभ्रास्तान् तथा खचरान्-वैताब्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा ग्रामारण्ययोर्यः प्रचारस्तत्र निर- चतुर्थपञ्चन्तिचन्द्रीतान्-आसक्तान् सांश्च प्राणान्-द्वीन्द्रियादीन् बहुप्रकारान् तथा वृक्षान्-आम्रादीन् गुच्छान्-वृन्ताकीप्रभृतीन मषष्ठारकाः या वृत्तिः सू.३४-३५ | गुल्मान्-नवमालिकादीन् लता-अशोकलताद्याः वल्ली:-वालुक्यादिकाः प्रवालान-पल्लवान् अडरान्-शाल्यादिबी॥१६८॥ जसूचीः इत्यादीन् तृणवनस्पतिकायिकान्-बादरवनस्पतिकायिकान् , सूक्ष्मवनस्पतिकायिकानां तैरुपघातासम्भवात्, तथा औषधीश्च-शाल्यादिकाः चोऽभ्युच्चये, 'पचए' इत्यादि यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो । दृश्यः, तथाहि-पर्वतननाद्-उत्सवविस्तारणात् पर्वता:-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटप्रभृतयः डुङ्गानि-शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुङ्गराः-शिलोच्चयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि 'भट्टित्ति भ्राष्ट्राः पांस्वादिवर्जिता भूमयः तत एतेषां द्वन्द्वस्ते आदिर्येषां ते तथा तान् , आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो IS मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः, अत्रार्थेऽपवादसूत्रमाह-वैताब्यगिरिवर्जान पर्वतादीनित्यर्थः, ६८॥ शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूट शाश्वतप्रायश्रीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा, तथा सलिल| बिलानि-भूनिर्झराः विषमगश्चि-दुष्पूरश्वधाणि, कचिहुर्गपदमपि दृश्यते, तत्र दुर्गाणि च-खातवलयप्राकारादि For Prezte Personal Use Only Jan Education N orwainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy